A 340-11 Madālasopākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/11
Title: Madālasopākhyāna
Dimensions: 34 x 14.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Purāṇa
Date:
Acc No.: NAK 2/3
Remarks:


Reel No. A 340-11 Inventory No. 41743

Title Madalasopādhyāna

Remarks This text is assigned to the Mārkaṇḍeyapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 14.5 cm

Folios 16

Lines per Folio 9–10

Foliation X

Owner / Deliverer

Place of Deposit NAK

Accession No. 2/3

Manuscript Features

in this text colophon is about adhyāya 24th and in published version this text available

on 27th adhyaya]

exp. 2 is misplaced

Excerpts

Beginning

yas tarahale pratidin mātāle bhaniyākā alarka

jaḍa uvāca

evam ullāpyamānas tu sa ca mātrā dine dine

vavṛdhe vayasā bālo budhyā cālarka saṃjñitaḥ 1

nāma bālaka vayale buddhile vaḍdā bhayā 1

ṛtadhvajakā putra ti alarkakumāra avasthā pāikana upanayana gariyākā buddhimāna chadā praṇipāta pūrvaka namaskāra gari mātā prati vintiṃ garchan 2 (exp.1a1:exp.3a4)

End

kubuddhiherule choḍāiyā manuṣyako dharmako sthāpana garnu yo rājāko śreṣṭha kartavya ho siddhiko kāraṇa pani ehi ho 29

etad rājaḥ paraṃ kṛtyaṃ tathaitat siddhikārakaṃ

svadharme sthāpanaṃ nṛṇāṃ cālyate yaḥ kubuddhibhiḥ 29

prāṇiharuko rakṣā garnāle rājā kṛtakṛtya huṃcha bbaḍhiyā tarahale prajākana pālnyā rājā dharmako bhāga pāuṃcha 30

pālanenaiva bhutānāṃ kṛtakṛtyo mahīmatiḥ (!)

samyak pālayitā bhāgaṃ dharmasyāpnoti vai yataḥ 30 (exp.16a1:16b2)

Colophon

iti śrīmārkaṇḍeyapurāṇe madālasopākhyāne caturviṃśodhyāyaḥ || (exp. 17:1)

Microfilm Details

Reel No. A 3340/11

Date of Filming 4-5-72

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-07-2003

Bibliography