A 340-6 Madālasopākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/6
Title: Madālasopākhyāna
Dimensions: 22.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1257
Remarks:


Reel No. A 340-6 Inventory No. 54374

Title Madālasopākhyāna with śrāddhakalpa

Remarks assigned to the Mārkaṇḍeyapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 11.0 cm

Folios 21

Lines per Folio 10

Foliation figures in both margins of verso side : marginal title: śrā. vi.

Date of Copying ŚS 1713

Place of Deposit NAK

Accession No. 1/1257

Manuscript Features

This text is as a dialogued between King Alarka and ṛṣi Dattātreya is Madālasopākhyāna. It contains from beginning to 9th recto Śrāddhakalpa, which explains about tithinirṇaya and so, about śrāddha. 28

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

putrajanmani yatkāryaṃ jātakarma samannaraiḥ (!) ||

vivāhādau ca karttavyaṃ sarvaṃ sampa‥ moditaṃ ||

pitaraś capi saṃpūjyāḥ khyātā nāṃdīmukhas (!) tu ye ||

piṃṇḍāṃś (!) ca dadhisaṃmiśrān dadhyād yavasamanvitān ||

udaṅmukha (!) prāṅmukho vā yajamānaḥ samāhitaḥ ||

vaiśvadeva vihīna (!) tat kecid ichanti (!) mānavāḥ || (fol.1v1–4 )

End

na yasya hastādikam apya śeṣaṃ māṃsaṃ na vāsthīni śirādi bhāgaḥ ||

kas tasya nāgāś va rathādikoṣa svalpopi saṃvaṃdha ihāsti puṃsaḥ ||

tasmān na me rir n-na ca mesti duḥkhaṃ na me śuṣaṃ nāpi purannakoṣaḥ ||

navāśvanāgādibalaṃ na tasyaṃ (!) nātyasya vā kasyacid asti nāma ||

yathā ghaṭikumbhakamaṇḍalustham ākāśam ekaṃ vahudā hi dṛś(yaṃ) ||

tathā śuvāhusayakāśipoham anye ca deheṣu śarīrabhedaiḥ || (fol.21v4–8)

Colophon

iti mārkaṇḍeyapurāṇe madālasopākhyānae śrāddhakalpe (!) samāptaṃ śubhaṃ || || śrīśāke 1713 || ❁ ❁ ❁ (fol.21v8–9)

Microfilm Details

Reel No. A 340/6 = A 1029/28

Date of Filming 09-08-1985

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-06-2003

Bibliography