A 341-22 Lopāmudropākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 341/22
Title: Lopāmudropākhyāna
Dimensions: 23 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/30
Remarks:


Reel No. A 341-22 Inventory No. 81783

Title Lopāmudropākhyāna

Remarks assigned to the skandapurāṇa

Subject Kathā

Language Sanskrit

Text Features lopāmudrā

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 9.5 cm

Folios 7

Lines per Folio 10

Foliation figures in the right margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/30

Used for edition no/yes

Manuscript Features

with stamp of candrasamśera

Excerpts

Beginning

oṃ namaḥ śrīkṛṣṇāya || oṃ namaḥ śrīkāśīpataye ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva, tatojayamudīrayat (!) ||

tanmanmahemaheśānaṃ, maheśānapriyārbhakaṃ | (!)

gaṇeśānaṃ karigaṇeśānānanamanāmayaṃ || (!)

bhūyiṣṭhāpi nayātrabhūstridivato syuc-cair adhaḥ sthāpi yā . (!)

tāvad dhātuvimuktidāsyur amṛtāyasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagat paṃvitra (!) taṭinī tīre suraiḥ sevyate

sā kāśī tripurārirājanagarī pāyāṃ jagat || (!) (fol. 1v1–4 )

End

ye ca svabhāva kaṭhinā, ye ca mārgo nirodhakāḥ |

sat spardhdayāvṛddhimantas tavṛddhi varddhitā śubha || (!)

iti śrutvā guror vākyam av-vicārya mahāmuniḥ |

kṣaṇaṃ manaḥ samādhāya, tatheti pratyuvācaha ||

sādhayitvāmiṣaḥ kāryaṃ, visṛjyeti divaukasaḥ |

punaḥ ścintāparobhūtvā, dagastir (!) dhyānaparobhavet || (!)

|| vedavyāsa uvāca ||

pāpakaṃcukam utsṛjya, śakralokaṃ prayāsyati || || (fol. 7r9–7v4 )

Colophon

iti śrīskaṃdapurāṇe kāśīkhaṇḍe lopomudropākhyānaṃ nāma caturthodhyāyaḥ || 4 ||  (fol. 7v4­–5)

Microfilm Details

Reel No. A 341/22

Date of Filming 5-5-72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-01-2004

Bibliography