A 341-7 Brahmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 341/7
Title: Brahmapurāṇa
Dimensions: 12 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5677
Remarks:

Reel No. A 341/7

Inventory No. 12609

Title Mahālakṣmīcaritra

Remarks This text is assigned to the Brahmapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 12.0 x 9.0 cm

Binding Hole

Folios 4

Lines per Folio 8–9

Foliation none

Place of Deposit NAK

Accession No. 5/5677

Manuscript Features

at last exp. stamp of Nepal National Library
In the account itself the name of this text is given as Mahālakṣmīvratakathā, but in the colophon as Mahālakṣmicaritra. There are 36 verses, and in the final verse mentions the title as Lakṣmīnivāsanirupaṇam.

Excerpts

Beginning

śrīgaṇeśo jayatu || śrīlaṣmyai namaḥ ||

merupṛṣṭhesukhāsīnaṃ lakṣmī pṛcchati keśavaṃ |
kenopāyena devī tthaṃ puṃsāṃ bhavati niścalā ||1 ||

lakṣmy uvāca ||

cittāṃgārakam astīni vahni bhasma dvijṃ ca gāṃ |
pādena na spṛśet pādaṃ kāryā śāsti tuṣaṃ guruṃ || 2 || (exp.1:1–4)

End

karotyaitāṇi yo nityaṃ ‥yoktāni prayatnataḥ ||
vasāmi tasya dehe vai ‥ pūjā vinās tathā || 33 ||

lakṣmī prabhāṣi‥ stotraṃ prātar utthāya yaḥ paṭhet ||
tasya vasyaṃ bhaven nityaṃ sarvato (!) ca sukhī bhavet || 34 ||

yaḥ paṭhet pratyahaṃ bhaktyā trisaṃdhyaṃ prayataḥ śuciḥ ||
saśriya(!) vipulān nityaṃ prāpnuyān nātra saṃśayaḥ || 35 ||

likhitvā yo gṛhe rakṣet tasya nityotsavo gṛhe ||
vyādhito mucyate rodād arogī sukham āpnuyāt || 36 || (exp.5b6:6a5)

Colophon

iti śrībrahmapurāṇe śrīmahālakṣmīcaritraṃ saṃpūrṇaṃ ||
lakṣmīnivāsanirūpaṇam (exp.6:5–7)

Microfilm Details

Reel No. A 341/7

Date of Filming 5-5-72

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 1-07-2003