A 342-37 Śivarātrivratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/37
Title: Śivarātrivratakathā
Dimensions: 37 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1072
Remarks: assigned to Liṅgapurāṇa


Reel No. A 342-37 Inventory No. 66600

Reel No. A 342/37

Title Śivarātrivratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 37 x 8 cm

Binding Hole one in the centre

Folios 12

Lines per Folio 7

Foliation figures in the right margin of the verso

Scribe Maṇirāma Devaśarman

Date of Copying [LS] 801 āṣāḍhakṛṣṇa 1 aṅgāravāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1072

Used for edition no

Manuscript Features:

This MS is written on paper cut in the size of palm-leaves.

Excerpts

Beginning

oṃ namo gaṇeśāya namaḥ ||

kailāśaśikharāśnaṃ devadeva(!) jagadguruṃ |

gaur provāca bharttāraṃ vismayotphulla≪co≫locanaṃ || ||

śrpārvaty uvāca ||

kathayasva prasādena yad gopyaṃ vratam uttamaṃ | etc.

māghaphālgunayor madhye kṛṣṇapakṣacaturdaś |

tasyānuṣhānamātreṇa sarvvapāpaiḥ pramucyate | (fol. 1v)

End

upavāsaṃ cariṣyanti jāgareṇa samanvitaṃ |

yathoktaśāstramārggeṇa teṣāṃ mokṣo na saṃṣayaḥ || ||

śiva uvāca ||

śivarātrisamaṃ nāsti vrataṃ pāpapraṇāśanaṃ |

yat kṛtvā sarvvapāpebhyo mucyate nātra saṃśayaḥ || ||

iti śrliṅgapurāṇe śivarātrikathāḥ samāptāḥ || ۞ || || (fol. 12v)

Colophon

yādṛsaṃ pustakaṃ dṛṣvā tādṛśaṃ likitaṃ mayā |

yadi śuddhaṃm aśuddham vā mama doṣo na vidyate || ||

samvat 801 āṣāḍhakṛṣṇapratipadyāṃ (!) tithau pūrvvāṣāḍhanakṣatre aindrayoge yathākaraṇamuhūrttake aṃgāravāsare dhanurāśigate candramasi likhitaṃ maṇirāmadevaśarmmaṇaḥ (!) || śubha || (fol. 12v)

Microfilm Details

Reel No. A 342/37

Date of Filming 07-05-72

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-12-02

Bibliography