A 351-1 Mudrārākṣasa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 351/1
Title: Mudrārākṣasa
Dimensions: 27 x 510.5 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 351-1
Inventory No.: 44457
Reel No.: A 351/1
Title Mudrārākṣasa
Author Viśākhadatta
Subject Nāṭaka
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and damaged
Size 27.0 x 10.5 cm
Folios 32
Lines per Folio 7
Foliation numbers in right-hand middle margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
Available folios are 5, 10, 20-26, (29) 31-33, 43-48, 50, 52- 57 and 60- 64.
Folios are in disorder.
The last exposure is not related to the text.
Excerpts
Beginning
-ṇaṃ prati yatnaḥ || katham iti || atra tāvad vṛṣalaparvvatakayor avināśenāpi cāṇakyasyāpakṛtaṃ bhavatīti viṣakanyakayā rākṣase(2)nāsmākam atyaṃtopakāri mitraṃ ghātitas papasvī parvvataka iti saṃcārito jagati jānāpavādraḥ (!) || lokapratyayārtham asya cārthasyaivābhai(3)vyaktaye pitā te cāṇakyen ghātita iti rahasi trāsayitvā bhāgurāyaṇenāvāhitaḥ parvvatakaputro malayaketuḥ || śakyaḥ khalv e(4)ṣa rākṣasamatiparigrhīto pi vyuttṣṭhamānaḥ prajñayā nivārayituṃ || (fol. 5r1–4)
«Sub-colophon:»
iti niḥkrāṃtāḥ sarvve [[ṣa]]ṣṭhamo (!) ṅkaḥ || 6 || (fol. 64v7)
End
viciṃtya ||
nāyaṃnistriṃśakālaḥ katham api hi kṛte ghātakānāṃ vi(6)ghāte,
nītiḥ kālāntareṇa prakaṭayati phalaṃ kiṃ tathā kāryam atra |
audāsīnyaṃ na yuktaṃ priyasuhṛdi gate matkṛtām eva ghorāṃ,
vyāpattiṃ jñā(7)tam asya sva[ta]nūm aham imāṃ niḥkrayaṃ kalpayāmi || ||
iti niḥkrāṃtāḥ sarvve [[ṣa]]ṣṭhamo (!) ṅkaḥ || 6 ||
tataḥ praviśati caṃḍālaḥ || (fol. 64v5–7)
Microfilm Details
Reel No. A 351/1
Date of Filming 15-05-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 14-02-2004
Bibliography