A 352-16 Veṇīsaṃhāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 352/16
Title: Veṇīsaṃhāra
Dimensions: 28 x 10.5 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/974
Remarks:
Reel No. A 352-16 Inventory No. 86615
Title Veṇīsaṃhāra
Author Nārāyaṇabhaṭṭa
Subject Nāṭaka
Language Sanskrit, Prakrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 10.5 cm
Folios 53
Lines per Folio 8–9
Foliation figures on middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/974
Manuscript Features
Excerpts
Beginning
❖ oṃ namo ʼkhilavāgvādinyai ||
niṣīddhair⟪rapye⟫ bhir llulitamakarando madhukarais
karair indor antaḥ churita iva saṃbhinnamukulaḥ |
(2) vidhattāṃ siddhin no nayanasubhagām asya sadasaḥ
prakīrṇṇapuṣpāṇāṃ haricaraṇyor añjalir ayaṃ ||
apica ||
kālindyāḥ pulineṣu ke(3)likupitām utsṛjya rāse rasaṃ
gacchantīm anugacchato śrukaluṣāṃ kaṃsadviṣo rādhikāṃ |
tatpāda satimāniveśitapadasyodbhūtaromo(4)ṅgate
rakṣuṣṇṇonunayaḥ pasannadayitā dṛṣṭasya puṣṇātu vaḥ || (fol.1v1–4)
End
idaṃ ca vidagdhasnigdhaviyogadurmmanāyamānama(6)nasā paripralapitena kavinā ||
kāvyālāpavatās satāṃ vyasaninas te rājahaṃsāgatās
tā goṣḍhyaḥ kṣayam āgatā guṇalava (7) ślāghā suvāvaḥ satāṃ |
sālaṃkāra rasoktavikrimadhurā yāḥ satkavīnāṃ giras
tāsām astv adhunā guṇāntaram idaṃ kāmepsitānā(8)m iva || iti niḥkrāntāḥ (!) sarve
(fol. 53v5–8)
Colophon
gadāyuddho nāma ṣaṣṭhoṅkaḥ || iti śrīmahāmaholpādhyāyasatkaviśrīnārāyaṇabhaṭṭasiṃhavira(9)citaṃ veṇīsaṃhāran-nāma nāṭakaṃ saṃpūrṇṇam || || samāptam idaṃ veṇīsaṃhāra nāma nāṭakaṃ || śubha || śrīrāmāya namaḥ || (fol. 53v8–9)
Microfilm Details
Reel No. A 352/16
Date of Filming 16-05-1972
Exposures 54
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 12-05-2005
Bibliography