A 352-7 Ratnāvalīnāṭikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 352/7
Title: Ratnāvalīnāṭikā
Dimensions: 24.5 x 9.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/325
Remarks:
Reel No. A 352-7 Inventory No. 50861
Title Ratnāvalīnāṭikā
Author Harṣadeva
Subject Nāṭaka
Language Sanskrit
Text Features a love of -story of Udayana and Vāsavadattā.
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 9.5 cm
Folios 28
Lines per Folio 9–10
Foliation figures on the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 1/325
Manuscript Features
Excerpts
Beginning
| | śrīgaṇeśāya namaḥ | |
pādāgrasthitayā muhustanabhareṇānītayā namratāṃ
śambhoḥ saspṛhalocanatrayapathaṃ yāṃtyātadhyarādhane |
hṛmatyā śi(2)rasī hitaḥ sapulakasvedodgaotkaṃpayā
viśliṣyan kusumāṃjālirgirijayā (kṣI)ptoṃtare pātu vaḥ | 1 |
apica |
otsukyena (!) kṛtaṃ tvarā saha(3)bhuvā vyāvarttamānā hṛyā
tais tair baṃdhu[[vadhū]]janasya vacanair nitābhimukhyaṃ punaḥ |
dṛṣṭvāgre varamātrasādhvasarasā gaurī nave saṃgame
saṃrohat pulakāhareṇa (4) hasatā śliṣṭā śivāyāstu vaḥ | 2 | (fol. 1v1–4)
End
yaugaṃºº | taducyatāṃ kiṃ te bhūyaḥ priyam upakaromi |
rājā | ataḥ param api priyam asti |
nīto vikramavāhur ātmasamatāṃ prāpteyam urvvītalāt
sāraṃ sāgarikā sa sāgaramahī ṣāpy eka hetuḥ priyā
devī(9)tim upāgatā ca bhaginī lābhājjitā kośalās
tā tan nāsti tvayi satyam āvṛtya vṛṣabhe yasmin karomi spṛhāṃ |
tathāpīdam astu
urvīṃ muddāmasasyāṃ janayatu visṛtan vāsavo vṛṣṭim iṣṭām
iṣṭais traiviṣṭapānāṃ vidadha(10)tu vidhivat prīṇanaṃ vipramukhyāḥ |
ānaṃdaṃ vaḥ kriyāsuḥ kramavasavihitaiḥ sajjanās taiḥ pradiṣṭair
nirviśleṣāvakāśaṃ piśunajanavaco varjanād varjralepaṃ | (fol. 28r8–10)
Colophon
Microfilm Details
Reel No. A 352/7
Date of Filming 15-05-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-05-2005
Bibliography