A 358-5 Rāmāśvamedha

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 358/5
Title: Rāmāśvamedha
Dimensions: 32 x 13.5 cm x 170 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/984
Remarks:


Reel No. A 358/5

Inventory No. 57245

Title Rāmāśvamedhika

Remarks assigned to Padmapurāṇa Pātālakhaṇḍa

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 13.7 cm

Binding Hole

Folios 170

Lines per Folio 11–12

Foliation numeral in both margins of verso side

Scribe Jīvanātha

Date of Copying Śrīśāke 1759 Samvat 1894

Place of Deposit NAK

Accession No. 4-984

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    || śrī rāmacaṃdrāya namaḥ ||
|| nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jaya mudīrayet || 1 ||
|| śrī vyāsa uvāca ||
tataparaṃ dharādhāraṃ pṛṣṭavānbhujageśvaraṃ ||
vātsāyano munivaraḥ kathāmetāṃ sunirmalāṃ || 2 ||
vātsyāyana uvāca ||
|| śeṣaśeṣa kathāstvatto jagatsarga layādidikāḥ ||
bhūgolaśca khagolaśca jyotiścakra vinirṇayaḥ || 3 ||
mahattatvādi sṛṣṭīnāṃ pṛthak tattva vinirṇayaḥ ||
nānārāja caritrāṇI kathitānitvayānagha || 4 ||
(fol. 1v1–4)

End

tvayāpṛṣṭārāmakathā mnayā te kathitā mune ||
kimanyatkathyatāṃ vrahmanpuratastava dhīmataḥ || 36 ||
śṛṇvaṃti ye kathāmetāṃ vrahmahatyau ghanāśinīṃ ||
te yāṃti paramaṃsthānaṃ sarva deveṣu durllabhaṃ || 37 ||
goghnaścaiva sutaghnaśca surāyogurujalpagaḥ ||
kṣaṇāt pūto bhavetyeva śravaṇādasyasanmune || 38 ||
(fol. 170r4–6)

Colophon

||    || iti śrī padmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde āśvamedhikaṃ nāmāṣṭaṣaṣṭitamodhyāyaḥ || 68 ||    || svasti śrīśāke 1759 || sālamiti saṃvat 1894 phālguna sudi 5 roja 5 || likhitaṃ jīvanāthenātikaṣṭena ||    ||    || pustakalekhana ------------ viṣnavestu || śubham
(fol. 170r7–10)

Microfilm Details

Reel No. A 358/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 9-08-2004