A 360-1 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 360/1
Title: Rāmāyaṇa
Dimensions: 35.4 x 10.4 cm x 242 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/1012
Remarks:


Reel No. A 360-1 Inventory No. 57441

Title Rāmāyaṇa

Author Vāḷmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.4 x 10.4 cm

Folios 102

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 1/1012

Manuscript Features

Excerpts

Beginning

gītibhir madhuraiḥ snigdhair maṃtrāhvānair yathāhataḥ ||

hotāro †dadurācāddya† havir bhāgān divaukasāṃ || 9 ||

na cādbhutam abhūt tatra savalitaṃ nā na kiṃcana ||

dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrite || 10 ||

nate [ʼ]tha hastuśrāṃ to vā kṣudhito vā na dṛśyate ||

nāvidvān brāhmaṇaḥ kaścit nāśatānucaras tathā || 11 || (fol. 33r1–4)

End

viśvāmitro mahāmuniḥ || 19 ||

viśvāmitro mahātejāḥ pālayāmāsa medinīṃ ||

bahuvarṣasahastrāṇi rājā rājyam akārayat || 20 ||

kadācit tu mahātejā yojayitvā varūthinīṃ ||

akṣauhiṇīparivṛtaḥ paricakrāma medinīṃ || 21 ||

nagarāṇi ca rāṣṭrāṇi saritaś ca mahāgirūn ||

āśramāṇ kramaśo rājā vicaran nājagāmaha || 22 ||

vasiṣṭhasyāśramapadaṃ nānāpuṣpalatādrumaṃ ||

nānāmṛgagaṇākīrṇaṃ dvijasaṃghaniṣevitaṃ || 24 ||

brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitaṃ ||

tapaścaraṇasaṃsityair agnikalaur mahātmabhiḥ || 25 ||

satataṃ saṃkulaṃ śrīmad brahmakalau mahātmabhiḥ ||

apūbhakṣair vāyubhakṣiś ca śīrṇaparṇāśanais tathā || 26 ||

phalamūlāśanair dāṃtair jitadoṣāir jiteṃdriyaiḥ ||

ṛṣibhir vāḷakhauś ca  (fol. *102v1–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 360/1

Date of Filming 08-06-1972

Exposures 90

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-07-2009

Bibliography