A 371-13 Kuvalayānandakārikā
Manuscript culture infobox
Filmed in: A 371/13
Title: Kuvalayānandakārikā
Dimensions: 24.3 x 9.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1477
Remarks:
Reel No. A 371/13
Inventory No. 37338
Title Kuvalayānanda
Remarks
Author Apayya dīkṣita
Subject Sāhitya
Language Sanskrit
Text Features importance of metaphor
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.3 x 9.8 cm
Binding Hole
Folios 9
Lines per Folio 8–10
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ku. kā and gopālaḥ
Place of Deposit NAK
Accession No. 1/1477
Manuscript Features
Stamp: Candrasamśera
Excerpts
Beginning
śrīmahāgaṇapatir vijayate ||
amarīkavarībhārabhramarīmukharīkṛtaṃ ||
dūrīkarotu du(2)ritaṃ gaurīcaraṇapaṃkajam ||
alaṃkāreṣu bālānām avagāhanasiddhaye ||
lalitaḥ kriyate (3) teṣāṃ lakṣyalakṣaṇasaṃgrahaḥ ||
upamā yatra sādṛśya lakṣmīr ullasati dvayoḥ ||
haṃsīva (4)kṛṣṇate kīrtiḥ svargaṃgām avagāhate 3
varṇyopamāna dharmāṇām upamā vācakasya ca ||
ekadvi(5)tryanupādānai (!) bhinnā luptopamāṣṭadhāḥ 4 | (fol. 1v1–5)
End
hetuhetumator aikyaṃ hetu keci (!) pracakṣate ||
lakṣmīvilāsā viduṣāṃ kaṭākṣā veṃkeṭaprabho ||
itthaṃ śatam alaṃkāra lakṣayi(9)tvā nidarśitāḥ ||
prācyām ādhunikānāṃ ca matam ālocya sarvataḥ ||
catvāro rasavat preya ūrjasvī ca samāhitam ||
bha(10)vasya codayaḥ saṃdhiḥ savalatvam iti trayaḥ ||
aṣṭau pramāṇālaṃkārāḥ pratyakṣam uraṇaḥ pramāt ||
evaṃ paṃcadaśānanyā– (fol. 9r8–10)
Microfilm Details
Reel No. A 371/13
Date of Filming 15-06-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 16-06-2005