A 375-6 Vyākhyāsudhā
Manuscript culture infobox
Filmed in: A 375/6
Title: Vyākhyāsudhā
Dimensions: 23.7 x 7.8 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/304
Remarks: commentary on Kumārasambhava
Reel No. A 375-6
Title Vyākhyāsudhā
Remarks Commentary on the Kumārasambhava
Author Raghupati
Subject Kāvya
Language Sanskrit
Reference SSP 1247
Manuscript Details
Script Newari
Material paper
State complete
Size 23.7x7.8
Binding Hole -
Folios 114
Lines per Folio 9
Foliation figures in the left margin of the verso
Date of Copying NS 777
Place of Deposite NAK
Accession No. 3-304
Manuscript Features
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
gaṅgāpūranivāsapaṅkilaśirassañjātasamyagjaṭo ⟪‥⟫[[vikṣā]]vyūhanavīnakānanavalaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratnadyuti-
prodbhinnāmalayārukhā<ref name="ftn1">pc: pārukhā°, read: pāruṣā° (in the upper margin the letter pa has been inserted, which appears to refer to the ya in the text.)</ref>validharas tvāṃ pātu gaṅgādharaḥ ||
tṛptair anekair vibudhaiḥ kṛtātra ṭīkā prasiddārthaniruktida⟪‥⟫[[kṣā]] |
iyan tu gūḍhārthavivecanāya vitanyate śrīraghunā prayatnāt ||
paratoṣavidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ ||
asmākan tu khalodvegatarjjanārjjanakātaraṃ ||
iha tāvat sakalasvava(!)sārthadurddharṣatārakākhyamahāsuraparābhūtatrailokyātyarthakadarthanāpanodāya kumārajanma tasya ca pārvatīnandatvena tasyā api himālayasutātvena himālayavarṇṇanarūpavastunirddeśaṃ mahākavicakramukuṭacintāmaṇiḥ kālidāsamiśraḥ kumārasambhavakāvyam ārabhate , (fol. 1v1-5)
<references/>
«Sub-Colophon:»
|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ prathama sarggaḥ || ○ || (fol. 20v5)
|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ dvitīyaḥ sarggaḥ || ○ || (fol. 32v2)
|| iti suragaṇabhrāmīyaśrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || ○ || (fol. 49r7)
|| iti suragaṇabhrāmīyaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ caturthaḥ sarggaḥ || ○ || (fol. 65v7-8)
|| || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || ○ || (fol. 73r7-8)
|| || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ ṣaṣṭhaḥ sarggaḥ || ○ || ((fol. 85r2)
|| ○ || iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || ○ || (fol. 101r4)
End
|| sama || tatra maṇiśilāgṛhe samaṃ tulyam eva divasaniśīthaṃ rātridivaṃ yathā bhavati tathā saṅginaḥ pārvvatīsaṅgayuktasya śambhor mahādevasya ṛtūnāṃ sārddham ardhasahitaṃ śatam<ref name="ftn2">pc: gatam</ref> agamat sārddhaśataṛtubhiś caturvviṃśati samvatsarā bhavanti tāvantas tatra gatā ity arthaḥ | niśīthaś cārddharātra syān niśītho rātrimātrakam iti viśvaḥ | ekā niśeva yathā ekārātri yāti tathety arthaḥ arthāt saṃ⟪śa⟫‥ ‥‥‥ mukheṣu(!) yāni mukhāni(!) teṣu chinna(!) truṭitā vāñchā kāṃkṣā yasya tādṛg babhūvārthāt satṛṣṇa evābhūt tṛṣṇān tam āha jvalanam iva vaḍavānala iva yathā samudrāntarggataḥ samudramadhyagatas tajjaleṣu samudravāriṣu cchinna (vāñcho) na bhavati tadā satṛṣṇa eva varttata ity arthaḥ || ślokasyāsya mālinī chandaḥ (trir)(?)llakṣanañ ca nanamayatateyaṃ mālinī bhogilokaiḥ || || (fol. 114v4-9)
<references/>
Colophon
iti kumāravyākhyāsudhāyāṃ śrīraghupatikṛtāyāṃ suratavarttino nāmāṣṭamaḥ sarggaḥ sampūrṇṇaḥ || || śrīyo(!) 'stu samvat 777 pauṣaśukladaśamyāṃ sampūrṇṇa likhitā śubhā || || (fol. 114v9-10)
Microfilm Details
Reel No. A 375/6
Date of Filming 04-07-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 09-10-2007
<references/>