A 380-20 Ghaṭakarpara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 380/20
Title: Ghaṭakarpara
Dimensions: 33.4 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3345
Remarks:


Reel No. A 380-20 Inventory No. 38653

Title *Ghaṭakarparakāvyaṭīkā

Author Vyeṃkaṭeśa sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 33.4 x 10.6 cm

Folios 12

Lines per Folio 11–12

Foliation figures and marginal title: gha. ṭī. \ gha. kha. ṭī …in upper left and lower right -hand margin of the verso; 

Scribe Gopal

Place of Copying sātāranagara

Place of Deposit NAK

Accession No. 5/3345

Manuscript Features

Ṭīkā on ghaṭakharparakāvya of kālidāsa by vyaṃkaṭeśa ; at the first and last folios :

atha śrīghaṭakharparakāvyam āraṃbha patrāni || 12 (exp1)

gaṇēśāya namaḥ śrīśaṃkarāya namaḥ

|| śrī atha śrī mahākavikālidāsakṛtaṃghaṭakharparakāvyaṃ saṭīkaṃ śrī parameśvaragajānana kṛpayā samātpam || 6 || (!) (L.exp)

Excerpts

Beginning

śrīgaṇeśa || śrīgaṇeśāya namaḥ ||

natvā śrīyadunandanaṃ muraharaṃ gopīnohllāsadaṃ

nadīgrāāmagataḥ sadāśivasutaḥ śrīrāmavaṃśobhdavaḥ (!)

kurve ʼhaṃ ghaṭakharparaṃ gatamalaṃ yuktyaṃbubhiḥ prīyate

niśaṃkaṃ (!) rasikā pibaṃtu lalanāvṛṃdaiḥ supeyam rasam || 1 ||

kadācit prāvṛṣi pravāsam kurvan śrīkālidāsakavi svapriyāvirahaduḥkhamanubhavan

svadṛṣṭāntena tasyā api duḥkham anumāya prāvṛṭ svabhāvānām kāmoddīpakatvaprakaṭanadvārā sāmānyata eva proṣit bharṭṛkastīṇāṃ varṣāsu jāyamānasya duḥkhasya niratiśayatvaṃ bodhayituṃ yamakapradhānakāvyam akṛtavaṃta mātmānaṃ ca kṛtārthayituṃ kāvyam arabhate || nicitamiti || (fol. 1v1–7)

End

kvāhaṃ hi pāmaramatiḥ kva ca kālidāsas tasyokti jālavivṛtau mama kiṃ prayāsaḥ (!)

gopivilāsacaturo harir eva vaktā vyākhyānaketra sa bhaved budhatoṣakartā || 1 ||

(fol. 12r5–7)

Colophon

iti śrinandītaṭakṣetrastha mālavadetyupanāmaka vyeṃkaṭeśa sūri viracitā ghaṭakharparakāvyavyākhyā samāptim agamat || śrī ||

idaṃ pustakaṃ sātāra nagare sānayiti upanāmaka gaṇeśa sūnunā gopālenaāṅgirā nāmasaṃvatsare kārtikemāse śukravāsare ʼ ṣṭamyāṃ tithau sakalaṃ śrī śaṃkaraputra siddhivināyakānugraheṇā mayā llihitam || || ❁  || ❁ || śrīhari ||

(fol. 6r5)

iti ghaṭakarparaṭīkā samāptāḥ || 22 || sampūrṇam || 22 || śubhaṃ bhūyāt || śrīr astu || śubhaṃm astu || saṃvat 1920 || mi. kā. kṛ. 13 caṃ || śubhaṃbhūyāt || śubhaṃm || (fol. 6r7–8)

Microfilm Details

Reel No. A 380/20

Date of Filming 06-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-08-2003

Bibliography