A 381-21 Damayantīkathā
Manuscript culture infobox
Filmed in: A 381/21
Title: Damayantīkathā
Dimensions: 25 x 10.6 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/671
Remarks:
Reel No. A 381-21
Inventory No. 16016
Title Damayantikathā[vivaraṇa]
Author Caṇḍapāla
Subject Kathā
Language Sanskrit
Text Features Ṭīkā on Nalacampū of Trivikrama Bhaṭṭa
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 10.6 cm
Folios 22
Lines per Folio 10–11
Foliation figures in lower right margins; title: na. caṃ. ṭī. and rāma in upper left and lower right margins of verso
Place of Deposit NAK
Accession No. 4/671
Manuscript Features
Stamp: Hayagrīvo vijayate and Vīrapustakālaya
Excerpts
Beginning
śrī atha dvijaḥ
atha niśātivāhanād anaṃtaraṃ atvaraṃ vyomavastraṃ ca vyomnaḥ svabhāva svasthasyāpi mālinyakṣālane vakto vastrapakṣe timiravan malinaṃ | 6 | udayādrigate prathamaprabhā pāṃḍini niśīthe vāṃdhakāre astācala śṛṃ gaṃtuṃ pravṛtte kim api sarvotkṛṣṭaṃ tejo jayati | tatra kavir utprekṣate (fol. 1r1–3)
End
iti viṣmaprakāśam etaṃ
damayantyā tanutesma caṃḍapālaḥ |
śuśumati latikā vikāsa caitraṃ
caturamatis phuṭabhitti cārucitraṃ ||
śrīprāgvāṭakulābdhivṛddhiśaśabhṛdśrīmān yaśorāja (!)
ityāryosya pitā prabaṃdha sukaviḥ śrīcaṃḍapālāgrajhaḥ ||
śrīsārasvatasiddhaye gurur api śrīluṇikaḥ gaḥ śuddhadhīḥ (!)
śokārṣī damayaṃtyudāravinṛti śrīcaṃḍapālakṛtī || || (!) (fol. 22r8–22v3)
Colophon
iti śrīcaṃḍapālaviracite damayaṃtīkathāvivaraṇe saptama ucchvāsaḥ || śrīvijayate nadarājasutā jāniḥ || rāmaḥ rāma rāma rāma rāma○ rāma rāma rāma○(fol. 22v3–4)
Microfilm Details
Reel No. A 381/21
Date of Filming 07-07-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1054-17
Catalogued by JU/MS
Date 27-06-2003