A 387-9 Bhāvavilāsa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 387/9
Title: Bhāvavilāsa
Dimensions: 22.9 x 8.7 cm x 8 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 387-9 Inventory No.:11022

Reel No. A 387/9

Title Bhāvavilāsa

Author Nyāyavācaspati, son of Vidyāvilāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State incomplete and damaged

Size 22.9 x 8.7 cm

Folios 8

Lines per Folio 9

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1697

Used for edition no/yes

Manuscript Features:

Folios are in disorder. Available folios are 4–5, 7–8, 10, 13–15.

Excerpts

Beginning

takīrtter iva |

tasyājñām adhigamya yaḥ kavikulānandāya sampāditaḥ

spandantān tam amatsarāḥ kṛtadhiyaḥ kurvantu karṇātithiṃ || 17 ||

jihmo lokaḥ prathayati puro hanta hitvā guṇaughān

ambhaḥkṣāraṃ guṇagaṇanidhes tasya rantnākarasya |

viśvaś chidrānusaraṇasamārūḍhasarvendriyāṇāṃ

doṣe dṛṣṭiḥ piśunamanasāṃ nānurāgo guṇeṣu || 18 || (fol. 4r1–4)

End

anyāpadeśavinayena vidagdhasūktiḥ

śrībhāvasiṃhanarasiḥaviyo(ga)yogāt |

sampādito vividhabhāvavikāsabhājāṃ

prītyai bhṛśaṃ bhavatu bhāvavilāsa eṣaḥ || 145

sadguṇānāṃ samudreṇa rudreṇa prathitā guṇaiḥ |

kaś ca ślokaś ca māteyaṃ keṣāṃ na kurute śriyaṃ || 146 ||

vidyāvilāsaputrasya nyāyavācaspater iyaṃ |

kāvyāśāparidagdhānāṃ modaṃ nirmātu nirmitiḥ || || || (fol. 15v5–8)

Colophon

iti bhāvavilāsaḥ samāptaḥ|| rāmāya namaḥ || kṛṣṇāya namaḥ || granthasaṃkhyā 1250 || || (fol. 15v9)

Microfilm Details

Reel No. A 387/9

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Bibliography