A 39-21 to A 40-1 Kulālikāmnāya
Manuscript culture infobox
Filmed in: A 39/21
Title: Kulālikāmnāya
Dimensions: 30 x 5 cm x 78 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/135
Remarks: continues on A 40/1
Reel No. A 39/21–40/1
Inventory No. 35976
Title Kulālikāmnāya Kubjikāmata
Remarks
Author
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete and damaged
Size 30 x 5 cm
Binding Hole 1, centre-left
Folios 78 (158-235)
Lines per Folio 4
Foliation letters in the left margin of the verso
Place of Deposit NAK
Accession No. 1-135
Manuscript Features
The available folios are 158–235.
Excerpts
Beginning
prāṇaśaktir ambikā |
icchāśakti visarggākhyā vyāpyā prā〇ṇātmani sthitā |
maṇitaṃ ve mahākālī saguhyaṃ kusumāyudhā ||
śukrā devī tv anusvāraṃ yuktaṃ devyā tu bhairavi ||
tārātakām urūtthā eai jñāna〇kriyāv ubhau ||
jānunī saṃsthito devi bhairavyāś ca mahātmanaḥ ||
gāvitrī caiva sāvitrī oau jaṃghau prakīrttitau ||
dahanī dakṣapāde da vāme〇 phetkārī dṛśamṛtāḥ |
nādiphāntā varārohe dehaṃ śaktimayaṃ śubhaṃ |
siddhapaṃcāśakopetaṃ mālinyārddhaśatānvitaṃ ||
evaṃ śatasamākhyā〇taṃ japyamānaṃ tanau vrataṃ ||
padadvayasamākhyātaṃ tatra haṃso vyavasthitaḥ |
yāvac caritau dvau tu tāvad ātmā samāpyate ||
padamānam aśeṣan tu atra sarvvaṃ sa〇māpyate |
ājñāto bhaṃjate kālaḥ || padaṃ jñātvājarāmaraḥ ||
iti kulāvalikāmnāye śrīkubjikāmate padadvayaṃ haṃsanirṇṇayo nāma samāptaḥ ||
(fol. 158r1–v2)
End
iti śivaśaktisamarasatvaṃ ma〇hāmāyāstavaḥ samāptaḥ || ❁ ||
śriikubjikā uvāca
kulajānāṃ maheśāna pavi///6 ||
kasmin kāle kathaṃ kāryaṃ kimarthaṃ va〇da me prabho ||
śriibhairava uvāca
purā devaśurā devi k.siirodamathanaṃ yathā
navane///8 sya suto baliḥ ||
manthāne yojito bhadre vi〇ṣanidrādimūrcchitaḥ |
na śaknoti talasyānte vaṣāsu vasituṃ tadā |
tathārādhito devi pavitreṇa ma///7
sahasran tu vāyubhakṣo mahābalaḥ ||
tuṣṭo haṃ ta〇sya deveśi kiṃ karttavyaṃ tathoditaḥ |
tato sau daṇḍavad bhūmau mama pādāgrataḥ sthitaḥ ||
prāvṛṭkā///5 talānte vasituṃ hara |
tataḥ so pi mayā devi〇 karābhyāṃ gṛhya bhūtalāt |
śirasā dhārito devi jaṭājūṭe varānane ||
tataḥ sarvvais tu devai///5 ritaḥ śuciḥ ||
daśakoṭis tu pūjāyāṃ pavitrārohaṇe kṛte |
vṛthā dīkṣā vṛthā jñānaṃ kurvvārādhanam eva ca
harate nāgarājasya vinā (fol. 235r3–v4)
Microfilm Details
Reel No. A 39/21–40/1
Date of Filming 25-09-70
Exposures 82
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 03-11-2004