A 393-3 Rāmakṛṣṇa(viloma)kāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 393/3
Title: Rāmakṛṣṇa[viloma]kāvya
Dimensions: 31.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/688
Remarks:


Reel No. A 393-3

Title Rāmakṛṣṇa[viloma]kāvya

Subject Kāvya

Language Sanskrit

Reference SSP 4739 (?)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.0 cm

Folios 20

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rā. kṛ and in the lower right-hand margin under the word rāma.

Date of Copying

Place of Deposit NAK

Accession No. 1/688

Manuscript Features

On the recto of the first folio there is another text, which is written by another hand.

Excerpts

Beginning

❖śrīgeṇeśāya namaḥ || ||

śrīrāmakṛṣṇābhyāṃ namaḥ || ||


[Ṭīkāṃśa]

śrīmanmalamūttim(!) rātrisamaṃnaṃ(!) natvā viditvā tataḥ

śabdabrahmamanoramaṃ sugaṇakajñānādhirām ātmanaḥ |

yadgranthādhyayanair vineyanivaho py ācāryavayām(!) agāt

sohaṃ sūryakavir vilomaracunā(!)kāvyaṃ karomy adbhutam || 1 ||

(fol. 1v1–3)


[Mūlāṃśa]

tam bhūsutāmuktim udārahāsaṃ

vamde yato bhavyabhavaṃ dayāśrīḥ ||

śrīyādavaṃ bhavyaṃ(!)bhato yad evaṃ

saṃhāradām uktisutāsubhūtaṃ || 1 ||

(fol. 2r5)


End

[Mūlāṃśa]

evaṃ vilomākṣarakāvyakartur

bhūyāṃ sayāyām avekṣya ta(jjñ)āḥ ||

jānanv(!) imāṃ cikrakavitvasīmāṃ

daivajñasūryābhidhasaṃpraviṣṭāṃ || 38 ||

(fol. 20r5–6)


[Ṭīkāṃśa]

evam iti || ta(jjñ)āḥ paṃḍitāḥ kāvyābhijñā imā(!) citrakāvyaracanāmaryādāṃ jānaṃtu || kiṃ kṛtvā || viparītākṣarakāvyakartu(!) bhūyāsaṃ āyāsaṃ || pariśramaṃ avekṣa(!) jñātvā | kīdṛśīṃ citrakāvitvasīmā(!) daivasūryābhidhasaṃpraviṣṭaṃ || sūryanāmnā daivajñena saṃpraviṣṭaṃ saṃpāditām ity arthaḥ || 38 ||

(fol. 20r7–9)


Colophon

[Mūlāṃśa]

iti śrīma(!)daivajñapaṃḍitasūryakaviviracitaṃ rāmakṛṣṇakāvyaṃ samāptā(!) || śubhaṃm(!) || (fol. 20r6)

[Ṭīkāṃśa]

iti śrīrāmakṛṣṇakāvyaṭīkā saṃpūrṇam agamat || śubhaṃ (fol. 20r9)

Microfilm Details

Reel No. A 393/3

Date of Filming 14-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 06-10-2010