A 415/14(2) MTM Aṅkanirghaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 415/14
Title: Nakṣatraparīkṣā
Dimensions: 38 x 10.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1235
Remarks:

Reel No. A 415/14(2) MTM

Inventory No. New

Title Aṅkanirghaṇṭu

Remarks

Author

Subject Gaṇita

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 10.3 cm

Binding Hole(s)

Folios 12

Lines per Page 9

Foliation figures in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1235

Manuscript Features

1. The MTM contains following texts: 001. Nakṣatrasārāvalī (exps. 2/fols. 8r-10t/16v) 002. Aṅkanighaṇṭu (exp. 10t/fol. 16v-11b/18r)

2. There is an unknown text written in Sanskrit and Newari having beginning, middle and end as below:

Beginning

ekaṃ tu prathamaṃ sthānaṃ, dvitīyaṃ daśa ucyate | tṛtīyaṃ śatam ityāhuś caturtha sahasram ucyate ||

pañcamam ayutaṃ jñeyā ṣaṣṭaṃ lakṣam udāhṛta | saptama prayutaṃ sthā(6)ne aṣṭamaṃ koṭim ucyate ||

navamam arvvudaṃ jñeyā daśamaṃ nirvvudaṃ bhavet | kharvvam ekādaśaṃ nāma, mahākharvvaṃ tu dvādaśa ||

vṛndaṃ trayodaśaṃ nāma, mahāvṛndaṃ caturdda(7)śa | svaṃkha pañcadaśa jñeyā mahāśakha tu ṣoḍaśa |

padmaṃ saptādaśaṃ nāma mahāpadma aṣṭādaśa || ekonaviṃśatikā bruho mahābruhas tu viṃśati |

ekaviṃśa(8)ti prajyaṃta nāsti karmma pracāraṇaṃ || 100000000000000000000 || || choha saṃkṣā niyachathāna juroṃ || 21 || || (exp. 11b/fol. 18r5-8)


«Middle:»

sarasvatīkaṇṭhābharaṇasiddhiḥ || || (exp. 12/fol. 19v4)


End

icchādhṛtāṅkam akhilarasa praguṇītaṃ, candra tato dugnamūla hatañ ca kuryyāt | labdhaḥśa vedaguṇita ravinā yutena sakṣā tu jā(8) bhavatu sā bhavadāyu labdhaṃ ||

gvate yaraṅā ote lyākha icha dhāye || amo ichā aṅkasa rasa 6 thvana guṇa yāṅāva puna randhra 9 thvanavu guṇa yāye || (9) ichā aṅkasa dvi 2 thvana guṇa yāṅāva thvana guṇa yāṅā aṅkasa bhāga kāyāva labdhisa vedaḥ 4 thvana guṇa yāṅāva ravi 12 thvanavu taṃṅāva 120 thvate dvāyu || (exp. 12b/fol. 19v7-9)

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

biyanyaṃdravantī ca sadyo vyomasvarū bṛhat | ambarī gaganākāśaṃ antarikṣanabhova(7)raṃ || pṛthulaṃ pṛthu khaṃ naga(!) bindunāmāni caiva tu || 0 ||

āsyaṃ mukhañ ca rūpañ ca vadanaṃ lapanaṃs tathā | bhū bhumi(!) pṛthivī pṛthvī vasudhā dharaṇī mahī ||

dharastrī (8) ku kṣati(!) kṣmā ca acalā medanī dharā | ijyā kṣiti sthiraś candra, kṣamāgotra vasuṃdharā ||

ṛkṣeśa candramā soma śītāṃśu śaśakaḥ śaśī | māsakoḍu(9)pati rūvyā induś ca rajanīkaraṃ || kaliścekajamādīnāḥ nāmacekasya taṃvidhūḥ || 1 || (exp. 10t/fol. 16v6-9)


End

pakṣisadvā(!) jaduktañ ca, catvāriṃ(3)sa vidurbudhāḥ || 40 || tāna māruta cekonapañcāsaḥ || 49 || muṣṭiñ ca pañcapañcāsa || 55 || aṣṭapañcāsa ceḍukā(!) || 58 || kāca khātaḥ(!) taro vartta geyoś ceko(4)naṣaṣṭikā || 59 || muṣṭi koṣṭa taruś ceva ṣāṣṭināno(!) vijāneya || 60 || koṣṭoṣṭa paṭahā ya [62] ṣaṣṭi(!) pañcaṣaṣṭitā || 65 || || (exp. 11b/fol. 18r2-4)


Colophon

iti aṅkanirghatha samāpta || || (exp. 11b/fol. 18r4)

Microfilm Details

Reel No. A 415/14

Date of Filming 28-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 08-08-2011

Bibliography