A 424-33(2) Lampākaśāstra with commentary

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/33
Title: Lampakavidhā
Dimensions: 23.9 x 10.8 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4071
Remarks:

Reel No. A 424/33b

MTM Inventory No. New

Title Lampākaśāstra

Remarks with auto-commentary Lampākatilaka

Author Padmanābha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 10.8 cm

Binding Hole

Folios 24

Lines per Folio 8–17

Foliation figures in the upper left-hand margin under the abbreviation laṃ. ti. of the verso

Place of Deposit NAK

Accession No. 5/4071b

Manuscript Features

On the exp. 10 is written:arupallināmakakarṇāṭakanirmitaṃ laṃpākatilakaṃ. laṃpākastu padmanābhena nirmitaḥ ❁. but, the colophon declares the author of the commentary is Padmanābha, and on the beginning of the commentary says as arupallyupanāmako tha karṇāṭakamukhyo jña. So it seems the Arupalli may be the nickname of the author Padmanābha.

Excerpts

Beginning of the root text

adyāsīnaṃ mahādevaṃ mahāpadme dviṣaḍdale. |
vighnarājaṃ namas kṛtya vakṣye laṃpākam uttamaṃ 1

namas te śūlahastāya candrārddha(7)kṛtaśekhara. (!)
tvat prasādāt pravakṣyāmi laṃpākaṃ lokabhūṣaṇaṃ. 2 (fol. 1v6–7)

Beginning of the commentary text

gaṇanāthaṃ ravimukhyakhecarān.
kuladevīṃ vidhiviṣṇuśaṃkarān.
praṇipatya sadāśi[[vaṃ]] svamūrddhnā
laṃpāke tilakaṃ karoti samyak 1 (fol. 1v1)

End of the root text

nāgāṣṭiślokasaṃbaddhaṃ dhīmatāṃ bhūbhujāṃ mude. |
padmanābhakṛtaṃ śāstraṃ laṃpākaṃ lokabhūṣa(5)ṇaṃ 12 (fol. 24r4–5)

End of the commentary

atha laṃpāka⟨śā(3)ka⟩śāstrakartṛkanāmaśāstrajñaphalaṃ tad graṃthasaṃkhyāṃ ca
nirūpayan graṃtham upasaṃharati. nāgāṣṭīti (!). spaṣṭam padyam 12 (fol. 24r2–3)

Colophon of the root text

iti padmanābhaviracite laṃpākaśāstre naṣṭādicintāprakaraṇaṃ nāma saptamo (6) dhyāyaḥ samāpto yaṃ grathaḥ (!) (fol. 24r5–6)

Colophon of the commentary

iti (7)śrīpadmanābhaviracitaṃ (!) laṃpākaśāstravyākhyāyāṃ naṣṭādiciṃtāprakāraṇaṃ (!) nāma saptamo dhyāyaḥ saṃpūrṇo yaṃ satilakaḥ graṃthāntare.

(8) ravyacchā sṛkramo mandacandrajñaguravaḥ kramāt. |
indrādy aṣtakakupnāthā ārabhyārkodayāditaḥ 1

trivāram ahni rātrau triḥparyaṭaṃti diga(9)ṣṭake. |
sthire carācaroḥ (!) kheṭā maṃdabhumārkarāhavaḥ |

vilomenānulomena jñacandragurubhārgavāḥ |
vicaraṃti sadā teṣāṃ phalaṃ nāmānusā(10)rataḥ 1 (fol. 24r3, 7–10)

Microfilm Details

Reel No. A 424/33b

Date of Filming 28-09-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposure 10–33

Catalogued by JU/MS

Date 15-06-2006