A 433-22 Svapnādhyāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/22
Title: Svapnādhyāya
Dimensions: 19.5 x 8.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1839
Acc No.: NAK 1/1216
Remarks: A 1339/10


Reel No. A 433-22 Inventory No. 73515

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit+ Nepali

Reference SSP p. 167b, no. 6079 (Devācāryakṛta?)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 8.2 cm

Folios 21

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Date of Copying ŚS 1839

Place of Deposit NAK

Accession No. 1/1216

Manuscript Features

Commentary is written just after the Root text.

Excerpts

«Beginning of the root text:»

❖ śrīgaṇeśāya namaḥ || ||

kāyavāṅmano viśuddhānāṃ cātisattvā(2)nāṃ devatāḥ ||

pratyakṣam abhirdarśayanti tad yathārtham ityācakṣate || (fol. 1v1–2)

«Beginning of the commentary:»

śarīra vacan man jasko śuddha cha || tinale svapnāmā devatāko pratyakṣa (4) darśana pāuchaḥ (!) tinle jo svapnāmā kahaṃcha so sāco || (fol. 1v3–4)

«End of the root text:»

kalpasnānaṃ tilair homo brāhmaṇānāṃ ca pūjanaṃ ||

stutiṃ (4) ca vāsudevasya tathā tasya ca pūjanaṃ ||

nāgendramokṣaśravaṇaṃ jñēyaṃ duḥsvapnanāśanaṃ || || (fol. 20v2–2)

«End of the commentary:»

athavā aghiko jasto nabhayā prā(5)taḥ snāna garnu agnisthāpanāgari tila ghiu milāi ho(6)ma garnu brāhmaṇako ūjā garnu śrīnārāyaṇako stotra garnu (1) pūjā garnu || 67 || gajendramokṣa sunnu yatti garyā uprāṃta duḥsvapna (2) nāśa bhayo śubha bhayo bhani jānnu || (fol. 20v4‑21r2)

Colophon

iti śāntividhiḥ | ||

(3) kehi nasakyā caṇḍīpāṭha garāunu suḥsvapna nāśa holā || ||

(4) yādśṭaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā |

yadi suddhamasuddhaṃ (!) vā (5)mama doṣo na dīyate ||

śākeṃkarāmāṣṭakuvarṣapakṣe

nabhasya (6) dhavale smaraṇe tithau | (!)

mūlarkṣaindrayoge saumyavāre pi svapnā(7)dhyāyam iti liṣitaṃ śubhaṃ || || (fol. 21r2–7)

Microfilm Details

Reel No. A 433/22

Date of Filming 10-10-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-08-2007

Bibliography