A 433-42 Svapnacintāmaṇi
Manuscript culture infobox
Filmed in: A 433/42
Title: Svapnacintāmaṇi
Dimensions: 31.5 x 15.3 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1542
Remarks:
Reel No. A 433/42
Inventory No. 73506
Title Svapnacintāmaṇi and Nepālibhāṣānuvāda
Remarks
Author Jagaddeva and unknown
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 15.3 cm
Binding Hole
Folios 46
Lines per Folio 8–10
Foliation figures on the verso; in the upper left-hand margin under the abbreviation svapna. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1452
Manuscript Features
Excerpts
Beginning of the root text
śrīgurugaṇeśābhyāṃ namaḥ ||
kavibhiḥ parikalpitam iva
trailokyam idaṃ vilokyate sadyaḥ
āsādya yatprasādaṃ
sā jayati sarasvatī devī || 1 ||
kṛtibhiḥ kṛtāni
khaṇḍoddeśena svapnalakṣāṇāny agre ||
tāny ekasthāni
śubhāśubhāni saṃkṣepato vakṣye || 2 || (fol. 1v4–7)
Beginning of the translation
śrīgaṇeśāya namaḥ || ||
jankā prasādale kaviharu jo chhan āphule kalpanā gari banāyākā vastukana jhaiṃ tasai kṣaṇamā tinai lokakana pratyakṣagari deṣchan estī sarasvatī devīko jaya jyakāra chha || 1 || (fol. 1v1–2)
End of the root text
parahṛdayābhiprāyaṃ
paragaditārthasya vetti yas tattvam ||
satyaṃ bhuvane
durllabhasaṃbhūtiḥ sa kavir evaikaḥ || 61 || (fol. 46v3)
End of the translation
arthāt saṃpurṇa ṛṣiharuko abhiprāya bujhī banāyāko yo graṃtha kadācit pāne apramāṇa chaina sarvathā sarvapramāṇasiddha chha || 161 || || (fol. 46v6–7)
Colophon of the root text
iti śrīmahattamadurllabharājātmajajagaddevaviracite svapnacintāmaṇāv aśubhasvapnādhikāro dvitīyaḥ || 2 || (fol. 46v4)
Colophon of translation
śubham || (fol. 46v7)
Microfilm Details
Reel No. A 433/42
Date of Filming 10-10-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 09-06-2011