A 445-25(1) Janmāṣṭamīpūjāvidhi
Manuscript culture infobox
Filmed in: A 445/25
Title: Janmāṣṭamīpūjāvidhi
Dimensions: 21.8 x 9 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 871
Acc No.: NAK 8/687
Remarks:
Reel No. A 445/25a
MTM Inventory No. 113365
Title Kṛṣṇāṣṭamīvratavidhi
Remarks This is the first part of a MTM which also contains the text Agastyavratavidhi, Mahālakṣmῑvratavidhi and Māghavratavidhi
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsphu
State complete
Size 21.8 x 9.0 cm
Binding Hole
Folios 30
Lines per Folio 7
Foliation
Date of Copying SAM (NS) 836
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/1696/687
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
artha(!) janmāṣṭamīvratavidhi liṣete ||
tato snā(2)na || vedārccana yāya || tatvājāmityādi || dhupa || dīpa || jāpa || stotra || atra gaṃdhadi || (3)
tato vratī dharma danake || adyādi || sūryyārgha || nyāsa ||
oṃ govindāya astāya na(4)ma || evaṃ hṛdayā, śira, śikhā, kavaca, netra, astāya || arghapātra pūjā || Atma(5)pujā || (exp. 3t1–5)
End
tataḥ prabhāte, puna, kṛṣṇapūjā vidhāya || visarjjana yāya || (3) tu gaccha, gaccha, paraṃsthānaṃ, purāṇa puruṣorttama | yatra brahmādayo devā viśanti (4) paramaṃ pradaṃ || (exp. 8b2–4)
Colophon
iti kṛṣṇāṣṭamīvratavidhi samāpta || śubha ||
samvat 836 ākhāḍha vadi (5) 10 coyā juro || liṣiti vipra śrīmaṇidharadevaḥ || śubha ||
❖ śrīkṛṣṇa prītir astu || ۞ ||
❖ samvat 842 vaiśāṣaśukla purṇṇamāsakuhnu śrī[[jaya]] bhūpatīndra malladeva divaṃgata juva dina || (7)
samvat 843 kārttikana ṅāhnutvaṃ mājuṃ jujuṃ ⟪…⟫ sipādorasa upāsana bijyāka julo || (exp. 8b4–7)
Microfilm Details
Reel No. A 445/25a
Date of Filming 17-11-1972
Exposures 39
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exp. 3–8
Catalogued by JM/KT
Date 27-06-2008