A 456-22 Rājapraśastivyākhyātraya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 456/22
Title: Rājapraśastitraya
Dimensions: 37.5 x 14.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1694
Remarks: subject uncertain;



Reel No. A 456/22

Inventory No. 44089

Title Rājapraśastivyākhyātraya

Remarks

Author Lālaratnākara

Subject Kāvya

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.5 x 14.7 cm

Binding Hole(s)

Folios 6

Lines per Page 16

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1694


Manuscript Features

MS is not filmed in proper order. Available folios: 1-3, 3-5,


Three different commentaries written on Sanskrit and Nepali language on two stanzas according to the


sāṃkhya, Nyāya , mīmāṃsā and Jyotiṣa, the last one mentioned separately is dedicated to the


King Rajendra Vikrama Saha. (Name of king is mentioned in one of the three commentaries).



Excerpts

«Beginning»


<< Root Text :>>


prakṛtiguṇeṣṭe pakṣau


yuktau kṛtvā yugavasvāśābhiḥ |


pṛthagābhihate tattvaiḥ


śiṣṭeṣṭahatobdas tad avadhi 1


jīva nṛpavara tavāriḥ


khaguṇo jī(va)tvaguṇā sadā vanitā


nāhaṃ mamatātatpara


ekaṃ śivatā yathā bhūyāt 2 (exp. 2:7–8)



<<commentary in Sanskrit :>>


atha naiyyāyikair vyākhyāyate ślokau anvayaḥ prāyaḥ pūrvavad eva kvacidi śeṣaḥ yugavasvāśābhir


iti sahārthakatṛtīyāntaṃ viśeṣaṇatayā prakṛtiguṇe ṣṭe ityatrānveti tathā ca yugāyugasaṃkhyākā


abhāvāḥ vasanti sadeti vasavo nityāḥ pariśeṣāt sāmānyaviśeṣasamavāyāḥ āsamantād aśanaṃ


āśā viṣayabhogaḥ śāstrakārair avivakṣitam api strītvam arthāntaropanyāsāya yañantād api kavibhir


vivakṣitam (exp. 2:4–6)


<<commentary in Nepali :>>


ava nyāyaśāstrakā rītile ślokako artha garincha anvaya sāṃkhya pakṣa jasto ho he jīva taṃ testo


bhayāko chaṃdo tāṃhāṃsamma bhog gara jahāṃ samma prakṛtiguṇeṣṭe pra bhanī adhika cha kṛti


bhanī yatna jasmā esto karma bhayo | sabai karmamā īśvarako yatna kāraṇa huna taṃhaṃ guṇa


bhani rūparasādi 24 guṇa iṣṭa bhanī icchāko viṣaya jo rūparasādi tan ko ādhāra dravya kahincha inko


jo rāśi yugavaśvāśābhiḥ saha yuga bhanī 2 anyonyābhāva saṃsargābhāva athavā yuga bhani 4 prāg


bhāva pradhvaṃsābhāva atyantābhāva anyonyābhāva vasavaḥ jo sadya vaschan tī vasu hun


(exp. 2:1–3, 12)


«End:»


<< Commentary in Sanskrit :>>


āśāpadena śudhā diśo deśāś ca gṛhyaṃte | etat kāraṇake ‘ṣṭe tattvaiḥ gurugamyaiḥ


kriyāpāraṃparyakauśalaiḥ abhihate saṃpūrṇatāṃ yāte sati śiṣṭeṣṭahato ‘bdaś caśiṣṭeṣṭahataḥ


prācīnādṛṣṭarahitaḥ abhinavādṛṣṭatyāgāya abdaḥ apo dadātītity abdaḥ saṃkalpayitvā


phalam īśvare ‘rpitaṃ kuryād ity arthaḥ | kiṃ kṛtvā pakṣau phalārpaṇanarpaṇapakṣau


hiṃsāsaṃkaraśuddhayajñapratipādaka pūrvva uttaramīmāṃsāpakṣau vā tat pratipādya


karmaprādhānya jñānaprādhānyayuktau vā adhikāribhedenetyādi yuktisamarthitau kṛtvā śeṣārthaḥ


samānaḥ 2 (exp. 10b7,10–12)


<< Commentary in Nepali :>>


estā tattvale abhihate saṃpūrṇa bhayā chaṃdāmā taṃ jo chas śiṣṭeṣṭahataḥ pūrvakarmale


janmāyākā dharmapāpale choḍiyāko chaṃdo abdaḥ ap bhanī jala tyodityā jaba holās pachillā


janmamā garyāko karma hātamā jalalī īśvaralāī kāyenavācā ityādi (ma)ntra pahrī jal delās tava taṃ


mukta holās jāṃhāṃ samma tasto havainas tāṃhāsamma bhoga gardai raha bhanī āśīrvāda jasto


kavile kahyo | sabai pakṣamā upadeśai garyāko ho ī saba artha gardā jatī pada chuṭyākā chan tī


pahilekā artha tulya artha bhayākā hun bhanī jānnu ī 2 ślokako vyākhyā cha | śāstrakā mārgale 3


artha jotiṣamārgale 1 artha jammā 4 artha bhayā 2 (exp. 10b13–16)


«Colophon»x


Microfilm Details

Reel No. A 456/22

Date of Filming 6-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 24-01-2013

Bibliography