A 456-47 Revantapūjā(vidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 456/47
Title: Revantapūjā[vidhi]
Dimensions: 57 x 13 cm x 56 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2224
Remarks:



Reel No. A 456/47

Inventory No. 50948

Title Revantapūjā[vidhi]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 57.0 x 13.0 cm

Binding Hole(s)

Folios 56

Lines per Page 5

Foliation none

Scribe

Date of Copying NS 813

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2224

Manuscript Features

Excerpts

«Beginning»


oṃ namo nāthāya namaḥ ||

siddināthāya namaḥ ||

śrīkujeśanāthāya namo namaḥ || ||

tato revantapūjā ||


āsana ||


ādhāraśaktaye namaḥ ||

skandāsanāya namaḥ ||


nārāsanāya

|| nṛvaṃcchana || raḥ astrāya phaṭ 3 || bali ||


bhūtāya vividhā kālā bhuvi tavyāntara sthitaḥ ||

pātālatalavāsinyā te naśyantu śivājñayā || (exp. 2:1–3t1–5)


«End:»


mohanī ||

trailokye mohanī syāṃ ripukuladahanī bhañjanī sarvvabighniṃ

bhūtapretāpiśācā bhayamukhaharaṇī dhvaṃsinī dākinīnāṃ (!) ||

rakṣā bhūtā narāṇāṃ śivasakalayutā sarvvamāṅgalyayuktā

sā devī mohanīyaṃ tripathagatiyutā sarvvasaṃpattidāyuḥ || ||


svāna viya ||

sūryyaputro mahābāhu cchāyāgṛdayanandanaḥ ||

turaṃgaṃ kuru me śāntiṃ revantāya namo stu te || || (exp. 22b1– 23b2)


«Colophon»


iti śrī3 revantamahābhairavasya pañcopacārapūjāvidhiḥ samāptaḥ || || śrī3 revantaprītir astu || ❁ ||

❖ samvat 813 jyeṣṭhamāse śuklapakṣe tṛtīyāyāṃ tithau puṣyanakṣatre dhruvayoge ādityavāsare

bṛṣarāśi(ga)te savitari karkkatarāśigate candramasi || thva kuhnu śrī3 bhūpatīndramahārājādhirājana

thva sāphuli saṃpūrṇṇana khāṅā va dayakā dina julo || ❁śubham astu || (exp. 23b2–24b3)

Microfilm Details

Reel No. A 456/47

Date of Filming 7-12-1972

Exposures 26

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 04-02-2013

Bibliography