A 465-24 (Saṅkṣipta)Gāyatrīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/24
Title: (Saṅkṣipta)Gāyatrīpūjāvidhi
Dimensions: 24 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1624
Remarks:


Reel No. A 465/24

Inventory No. 58602

Title (Saṅkṣipta)Gāyatrῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 9–10

Foliation figures in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1624

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || gurave namaḥ || ||

atha saṃkṣiptagāyatrīpūjāvidhiḥ ||

tatra prātaḥkṛtyādiyogapīṭhanyāsāṃte | śirasi brahmaṇe ṛṣaye namaḥ || mukhe | devīgāyatrīchaṃdase namaḥ || hṛdaye | śrīparamātmane devatāyai namaḥ || iti vinyasya| punaḥ śirasi | jamadagnibharadvājabhṛgugautamakāśyapaviśvāmitravasiṣṭhebhyo namaḥ || mukhe | gāyatryuṣṇiganuṣṭupbṛhatīpaṅktitriṣṭupjagatībhyaśchaṃdobhyo namaḥ || hṛdaye | agnivāyusūryaguruvaruṇavṛṣaviśvebhyo devebhyo namaḥ || (fol. 1v1–5)


End

dvitīyavīthyāṃ vajrāya namaḥ | śaktaye namaḥ | daṃḍāya namaḥ | khaḍgāya namaḥ | pāśāya namaḥ | aṃkuśāya namaḥ | gadāyai namaḥ | triśūlāya namaḥ | cakrāya namaḥ | padmāya namaḥ || || iti daśamāvaraṇam || || iti gaṃdhādibhiḥ saṃpūjya dhūpadīpādhupacārān nivedya samāpayet || || (fol. 3r2–5)


Colophon

iti saṃkṣepato gāyatrīpūjāvidhiḥ || || śubham | (fol. 3r5)

Microfilm Details

Reel No. A 465/24

Date of Filming 22-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-01-2012

Bibliography