A 465-25 (Saṅkṣipta)Pūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/25
Title: (Saṅkṣipta)Pūjāpaddhati
Dimensions: 21 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1450
Remarks:


Reel No. A 465/25

Inventory No. 58648

Title (Saṅkṣipta)Pūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 8.5 cm

Binding Hole(s)

Folios 15

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. nai. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1450

Manuscript Features

The available fols. are 7–23.

The MS contains the text related to the pūjā of Śrīkṛṣṇa.

Excerpts

Beginning

lāya namaḥ | oṃ sarvatatvātmakamahāpadmāya namaḥ | oṃ prakṛtimayapatrebhyo namaḥ | oṃ vikāramayakeśarebhyo namaḥ | oṃ paṃcāśadvarṇabījāḍhyakarṇikāyai namaḥ karṇikāyāṃ | oṃ sūryamaṇḍalāya dvādaśakalātmane namaḥ | oṃ somamaṃḍalāya ṣoḍaśakalātmane namaḥ | (fol. 7r1–4)


End

jalaṃ gṛhītvā ||

kāyena vācā manasendriyair vā

buddhyātmanā vānusṛtaḥ svabhāvāt |

karomi yadyat sakalaṃ parasmai

nārāyaṇāyeti samarpaye tat ||

iti samarpya saṃhāramudrayā niveditaṃ puṣpam āghrāya suṣumnāmārgeṇāṃtaḥ praviṣṭaṃ sukhena virājamānaṃ śrīkṛṣṇaṃ paramātmānaṃ cintayet | tataḥ pratimāyaṃtraṃ vā saṃpuṭādau sthāpayet || || prasādādikaṃ lāpayet || ❖ || (fol. 23r1–5)


Colophon

iti [[saṃ]]kṣiptapūjāpaddhatiḥ samāptā || || rāmāya namaḥ | śrīkṛṣṇāya namaḥ || ❖ || (fol. 23r6)

Microfilm Details

Reel No. A 465/25

Date of Filming 22-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-01-2012

Bibliography