A 465-40 Saṃnyāsagrahaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/40
Title: (Saptasūtra)Saṃnyāsagrahaṇavidhi
Dimensions: 18.6 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1109
Remarks:


Reel No. A 465/40

Inventory No. 82038

Title Saṃnyāsagrahaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 18.6 x 10.5 cm

Binding Hole(s)

Folios 21

Lines per Folio 8–9

Foliation figures in the upper left-hand and the lower right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1109

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

yona pracodayāt || oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyaṃ oṃ tatsavitur vareṇyaṃ bhargo devasya dhīmahī dhīyo yo naḥ pracodayāt || oṃ durgā devyai vidmahe mahāśakti dhīmahī tan no mātuḥ pracodayāt || oṃ bhāskarāya vidmahe hīraṇyaretāya dhīmahī tan no sūryyaḥ pracodayāt || oṃ skaṃdāya vidmahe kacaṇāmāya dhīmahī tan no mahuradhvaja pracodayāt || oṃ hanumaṃtāya vidmahe rāmadutāya ta dhīmahī tan no rudra pracoda/// vaktāsi || aho putrasaṃnyāsamahāduḥkhaṃ sarvo/// tasmāt saṃnyāsaṃ na karttavyaṃ || punaḥ śiṣyavaktāsī/// sādaṃ sarvakaṣṭa nāśayaṃti || (exp. 2t1–b3)


End

atha śikhāchedanamaṃtraḥ || oṃ mṛtyukohaṃ jahaṃ huṃ haṃsaḥ || īti śikhāchedanamaṃtraḥ || oṃ brahmasūta eva karmmamokṣā .. ya nārāyaṇa svāhā || iti brahmasutamaṃtra || iti saptasūtra saṃ || nyāsakarmmasamāptaḥ || oṃ tahi takṣepamahi īti bhikṣāpatigrahaṇamaṃtra || lātavya gotra anaṃtaśākhā dayāpravara || samāsaṃ śubhaṃ bhavatu || ❖ || ❖ || ❖ || ❖ ||

yadakṣaraṃ padabhraṣṭaṃ māṃtrāhīne tū vyaṃjanaṃ ||

tat sarvaṃ kṣamiṣyaṃti prārthayāṃmi punaḥ punhāḥ || ❖ || ❖ || ❖ || ❖ || (exp. 21t5–4)


Colophon

Microfilm Details

Reel No. A 465/40

Date of Filming 22-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-02-2012

Bibliography