A 466-9(6) Aṣṭacirañjῑvipūjāvidhi
Manuscript culture infobox
Filmed in: A 466/9
Title: Svasthānīvratavidhi
Dimensions: 19 x 9.7 cm x 34 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/746
Remarks:
Reel No. A 466-9(6)
Inventory No. New
Title Aṣṭacirañjῑvipūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete, damaged, eaten by insects
Size 19.0 x 9.7 cm
Binding Hole
Folios 29
Lines per Folio 18
Foliation
Place of Deposit NAK
Accession No. 1/1696/234
Manuscript Features
This is the sixth part of a MTM which also contains the text Svasthānῑpūjāvidhi, Gāyatrīpradānavidhi and others.
- A 466-9(1) Svasthānῑpūjāvidhi
- A 466-9(2) Sāmāgrīyā dharota
- A 466-9(3) Gāyatrīpradānavidhi
- A 466-9(4) Triśūladānavidhi
- A 466-9(5) Sahasracandra
- A 466-9(6) Aṣṭacirañjῑvipūjāvidhi
Excerpts
Beginning
aśvasthāmādipūjā || (2)
aśvasthāmāya idam āsanaṃ namaḥ (3) puṣpaṃ namaḥ || dhyāna || śyāmavarṇṇa (4) mahāvīryyaṃ khaḍgapāṇyabhayapra(5)daṃ ||
aśvasthāmāṃ sadā dhyāye droṇā(6)cāryyasuṭorttamaṃ ||
oṃ asvatthevo (7) āvāhanādi || stuti || (exp. 25left1–7)
End
amuka ve(5)dādhyāyine brāhmaṇāya yaja(6)māne śva⟪.⟫lokādhikaraṇa ka(7)da(ṇa) yugāvachinna śakravatvā sa(8)..bhurava matyalokī yama mṛrddhi(9)madrāyatva bhavana kāma idaṃ rathaṃ (10) yamadevataṃ tubhyam ahaṃ saṃpradade || (11)
anena dānena yathā śāstra phala 12)dāyino bhavantu || brahmaṇena ko(13)dāt paṭhet || dakṣiṇā || āśī(14)rvvāda || śrīvalabhadrayā || (exp. 30left4–14)
Microfilm Details
Reel No. A 466/9
Date of Filming 27-12-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 25left–30left
Catalogued by JM/KT
Date 18-05-2006