A 469-57 Ādityahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 469/57
Title: Ādityahṛdaya
Dimensions: 22 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 872
Acc No.: NAK 1/1560
Remarks:


Reel No. A 469-57

Inventory No. 806

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.0 cm

Binding Hole

Folios 12

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 872

Place of Deposit NAK

Accession No. 1/1560

Manuscript Features

There are impresses of a seal (probably of Chandra Shumshere) dated 1970 [VS] on the front cover-leaf and on the fol. 12v.

Excerpts

Beginning

❖ oṃ śrīsūryyāya namaḥ ||    ||

śatāna(!)ka uvāca ||

katham ādityam udyantam upatiṣṭhet sanātanaṃ ||
etan me brūhi viprendra prapadye śaraṇaṃ tava ||    ||

sūta uvāca ||

idam arthaṃ purā pṛṣṭaṃ śaṃkhacakragadādharaṃ ||
praṇamya śirasā devam arjjunena mahātmanā(!) ||

kurukṣetre mahārāje nivṛtte bhārate raṇe ||
kṣīrikādau samāśritya ādityalokapūjitaṃ ||

kṛtāṃjalipuṭo bhūtvā pārthaś caiva bravīd idaṃ ||    ||

arjjuna uvāca ||

jñānaṃ ca dharmmaśāstrāṇāṃ guhyād guhyataraṃ mahat ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ ||

sūryyastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || (fol. 1v1–7)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te ||
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśvarathasaṃstheś(!) ca vibhu(!) svātmā sadā raviḥ ||

ādityasya namaskāraṃ ye kurvvanti dine dine ||
janmāntarasahasreṣu dāridran(!) nopajāyate ||

namo dharmmavidhāne(!)na(!) namas te kṛtasākṣiṇe ||
nama pratyakṣadevāya bhāskarāya namo namaḥ ||

udayagirī(!)m upetaṃ bhāskaraṃ padmahastaṃ
sakara(!)bhuvananetro(!) ratnaratnopadhenya(!)
timirakali(!)mṛgendraṃ bodhaka(!) padminīnāṃ
suravaram abhivande sūndara(!) viśvadīpaṃ ||    || (fol. 12r3–9)

Colophon

iti śrībhaviṣyapurāṇe saptamīkalpe śrīkṛṣṇārjunasamvāde ādityahṛdayaṃ saṃpūrṇaṃ ||    ||    ||    || saṃ 872 māghaśuklayā(!) pūrṇimāsi kunhu davucheyā śrīśyāmeśvarīdevī nadayakādāṃviyā || sūryyaprīti || (fol. 12r9–v3)

Microfilm Details

Reel No. A 469/57

Date of Filming 27-12-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 13-03-2008