A 47-10 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/10
Title: Pañcarakṣā
Dimensions: 56 x 5 cm x 72 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/19
Remarks: A1297/9(fo

Reel No. A 47-10

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 56.0 x 5.0 cm

Binding Hole

Folios 72

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Place of Deposite NAK

Accession No. 5-19

Manuscript Features

Missing folios: fol. 2, one out of 8-10; 14, 42, 73. A small piece of the first folio is broken away with some loss of text. Parts of fol. 11, 12 and 13 are broken away. On folios 8v, 9v and 69v the writing had been rubbed off and has been rewritten by a second hand.

Excerpts

Beginning

❖ namaḥ sarvabuddhabodhisatvebhyaḥ || evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma | gṛdhrakūṭe parvate dakṣiṇe pārśve buddhagocare ratnavṛkṣe prabhāse vanaṣaṇḍe mahatā bhikṣusaṅghena sārddham a⁅r⁆ddhatrayodaśā +++++++++++++++++++++++ ca mahāmaudgalyāyanena | āyuṣmatā ca kāśyapena | āyuṣmatā ca mahākāśyapeṇa(!) | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā cājñātakauṇḍinyena | āyuṣmatā ca mahākātyāyanena | āyuṣmatā ca vakṣulena(?) | āyuṣmatā ca bodhyeṇa(!) |


«Sub-Colophons:»

❁ || āryamahāsāhasrapramardanī nāma mahāyānasūtram samāptam | namaḥ sarvabuddhabodhisatvebhyo ⁅rha⁆dbhyaḥ samyaksaṃbuddhebhyo 'tītānāgatapratyutpannebhyaḥ | (fol. 22v4)

|| āryamahāmāyūrī vidyārājñī avinaṣṭa yakṣamukhāt pratilabdhā samāptā || || asyā mahāmāyūryā vidyārājñā ayam upacāraḥ śucau pradeśe gomayena maṇḍalaṃ kṛtvā nānācitraiś caturbhiś ca raṅgakaiḥ lakṣaṇān āliśya dvārañ ca māpayitvā puṣpāvakirṇṇañ ca kṛtvā caturdiśa pūrṇṇakumbhā udakasya sthāpayitavyās tato bhyantare maṇḍalasya navaiḥ śarāvaiḥ dadhikṣīrayāvakāpāyasaparasiddhārthāpūpalikajaṃbulikānāṃ guḍodanasya pṛthak pṛthag balī kuryāḥ sugandhapuṣpadhūpena bhagavatyā mahāmāyūryā vidyārājñī kṛtvā susnātena śuklavāsasā pūrvābhimukho buddhapratimāmaṇḍale sthāpayitavyā mahāmāyūrī ca paṭhitavyāḥ | niravaśeṣataḥ tataḥ samāptāyās tebhyo bhūtebhyaḥ pṛthak pṛthag baliś chorayitavyā | evaṃ siddhir bhavati | āturasyāgrataḥ vāryamāṇāyā sthāpayitavyāḥ | adhimukticittena prasādajātena srotavyāḥ ekāgramanasā evaṃ siddhir bhavati | mahāmayūrī vidyārājñīkalpaḥ samāptaḥ || ❁ || namo ratnatrayāya || (fol. 52v4-53v2)

āryamahāśitavatī mahādaṇḍadhāriṇī nāma vidyārājñī samāptā || ❁ || namaḥ sarvabuddhabodhisatvebhyaḥ || (fol. 54v5)

āryamahāpratisarā vidyārājñīḥ kalpaḥ samāpta || ❁ || namo sarvabuddhāya || (fol. 70r4)


End

yo jagatmokṣamārge smin niveśayati nāyakaḥ |
deśakaḥ sarvadharmmāṇāṃ sa vaḥ svasti kariṣyati ||
gatir yo gatāṃ(!) śāstā kṛtaṃ yena mukhībahuṃ (?) |
arthāya sarvasatvānāṃ sa vaḥ svasti kariṣyati ||
yasmiñ jāte mahāvīrye samṛddhāḥ sarvasampadaḥ |
siddhāḥ siddhasaṃbhāraḥ sa vaḥ svasti kariṣyati ||
yasmin(!) jāte vasumatī savaneyaṃ prakampitā |
sa(rve) sa(tvāḥ) pramuditāḥ sa va[[ḥ]] svasti kariṣyati ||
yaśaś ca āśīn muner yac ca dharmmacakre pra⁅va⁆/// (fol. 72v3-5)


Microfilm Details

Reel No. A 47/10

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Remarks = A 1297/9

Catalogued by AM

Date 18-10-2005

Bibliography