A 47-17(3) Trisamayarājatantraṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/17
Title: Trisamayarājatantra
Dimensions: 57 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/20
Remarks:

Reel No. A 47-17

Title Trisamayarājatantraṭīkā

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 57.0 x 6.0 cm

Binding Hole 2

Folios 34

Lines per Folio 7

Foliation figures in the left margin of the verso side

Scribe Bhikṣujinaśrīmitra

Place of Deposite NAK

Accession No. 5-20

Manuscript Features

Folios from three different manuscripts are filmed under this reel number. The extant folios of the first are number 2 to 7, filmed on exposures 002 to 009; of the second folios 2 to 9 and 11 to 15, filmed on exposures 010 to 024; of the third folios 3 to 15, 18 and 19, filmed on exposures 025 to 043.

Excerpts

Beginning

‥ ghaṇṭānvitakaṭisthavāmakaraḥ || īrṣyā | rāga | mātsarya | vajrāḥ | kramaso | ratna | raktakamala | viśvavajrodyatasalīladakṣiṇabhujaḥ | ghaṃṭānvitasalīlahṛdgatavāmakarāḥ | aiśvarya vajras tu | savajrahṛdgatadakṣiṇakaraḥ | ghaṃtānvitasagarvakaṭisthavāmakaraḥ | pātanī | māraṇī | ākarṣaṇī | nartteśvaryaḥ | ekavaktrāś caturbbhujāḥ | pīta | kṛṣṇa | rakta | haritavarṇṇāḥ | locanā | māmakī | pāṇḍurā | tārāsvabhāvāḥ | cakra | kartti | vajra | kartti | kamala | kartti | khaḍga | kartti | dhāridakṣiṇabhujadvayāḥ | kapālakhaṭvāṅgadhārivāmabhujadvayāḥ | padmajvālinī trimukhā ṣaḍbhujā dharmadhātuvajrāsvabhāvā | dhūmravarṇṇā | kapāla | khaṭvāṅga | pā(śa)dhāri vāmabhujatrayā | aṃkuśa | brahmamuṇḍa | karttisobhitadakṣiṇabhujatrayā | (2r1-2)


End

hastadvayam anyonyapṛṣṭhasaṃsa(ktaṃ) kṛtvā ūrrdhvaṃ mukhāṅgulīkaṃ tarjanyau kaniṣṭhike śaṃkunākāreṇa karadvayañ cāṅgulīmūleṣv avanāmayet , madhyamānāmikā sūcyor madhye 'ṅguṣṭhadvayaṃ madhyamānāmikāmukhasam[[ā]]śliṣṭaṃ śucyākāreṇa śatākṣarasya mūlamudrā | asyā evāṅguṣṭhau madhyamānāmikāñ ca jitvā kiṃ cid yavamātro hutau kuryāt (jmaro)⁅mudrāṃ⁆ śirasi nyasyet | asyā eva tato py adhikaṃ yavadvayo hutau aṅguṣṭhau śikhāmudrā śikhāyāṃ | mūlamudrāyāḥ kaniṣṭhikāsamīpe madhyamānāmikā śū⟪śū⟫cīdvayamadhyaparvaṇi aṅguṣṭhadvayam ubhayoḥ parśvayor vinyasyet anāmikā mukhāsaktakavacamudrā || mūlamudrāyā evāṅguṣṭhāv avanāmya madhyamānāmikādvayamadhyaparvvanyastau aṅguṣṭhasyārddho bhāgo madhyamāyām arddhaś cānāmikāyām | hṛyaya(!)mudrā ⁅yasya⁆ | eva śūcidvayādhaḥ parvvanyastāv aṅguṣṭhau karatalalagnau hṛdayasyopari upahṛdayamudrāṃ yojayet | mūlamudrāyā dakṣiṇam aṅgu⁅ṣṭhaṃ aṅguṣṭhatrayamātrāśliṣṭaṃ⁆ +++++++++++++++ ⁅vāmāṅguṣṭhaṃ vikṣipet dakṣiṇaṃ bilam⁆ +++ kṛtvā vāmaskandhe apāstaṃ | mūlamudrāyā eva madhyamānāmikayor agram ākarṣaṇayogena dakṣiṇāṅguṣṭhena saṃspṛśet āvāhanamudrā mūlamudrāyā vāmāṅguṣṭhe ⁅pari⁆sarjanākāreṇa dvistrirvvārān vikṣipet visarjanamudrā || uttānam añjaliṃ kṛtvā anāmikāśūcyāḥ pṛṣṭhato ⁅madhya⁆māṅgulīdvayaṃ nyasyet madhyamāṅgulyānyo⁅nyama⁆ yojayet madhye 'ṅguṣṭhau … … (fol. 19r6-19v2)


Colophon

⁅samāptā⁆ trisamayarājaṭīkā || ye dharmmā hetuprabhavā … || likhāpitā paṇḍitabhikṣujinaśrīmittranāmnā svārthaparārthahetor iti || || (fol. 19v4)

Microfilm Details

Reel No. A 47/17

Date of Filming 19-10-1970

Exposures 44

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-10-2006