A 47-6 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/6
Title: Pañcarakṣā
Dimensions: 54 x 5.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/481
Remarks:

Reel No. A 47-6

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 54.0 x 5.5 cm

Binding Hole 2

Folios 63

Lines per Folio 6

Foliation both figures and letters in the left and figures in the right margin of the verso

Scribe Devavarman

Date of Copying NS 253

Place of Copying Manigvala, Būvihāra

King Indradeva

Place of Deposite NAK

Accession No. 5-481

Manuscript Features

One extra folio at the end with names of deities.

Excerpts

Beginning

oṃ namo bhagavatyai āryamahāsāsrapramardanyai || evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe pavate(!) sa dakṣiṇe pārśve buddhagocare ratnavṛkṣa prabhāse vanaṣāṇḍe mahatā bhikṣusaṃghena sārddham ārddhatrayodaśabhir bhikṣuśatais tadya(thā) āyuṣmatā ca śāriputreṇa | āyuṣmatā ca ma‥maudgalyāyanena || āyuṣmatā ca mahākāśyapena || āyuṣmatā ca gayākāśyapena || āyuṣmatā ca nadīkāśyapena || [[āyuṣmatā ca mahānadīkāśyapena]] āyuṣmatā ca jaṭilakāśyapena (fol. 1v1-2)


«Sub-Colophons:»

āryamahāmāyūrī vidyārājñīm || ❁ || mā‥ ceti || ○ || namo bhagavatyai āryamahāśītavatyai || (fol. 43r2)

āryaśītavatī mahāvidyārājñī nāma (dhā)riṇī samāptā || namo bhagavatyai āryamahāpratisarāyai || (fol. 44v2)

āryamahāpratisarāyā mahāvidyārājñaḥ prathaḥ kalpaḥ samāpta || a(thā)to vidyādharasya rakṣāvidhānakalpaṃ vyākhyāsyāmi || sarvasatvānukampayā || (56v2-3)

āryamahāpratisarāyā mahāvidyārājñī rakṣāvidhānakalpo vidyādharasyāyaṃ samāptaḥ || namo vidyārājñāya | namaḥ samantabuddhānāṃ || (fol. 61r2)


End

maitrīvihārīkāruṇikaḥ muditāvihārī | upekṣāvihārī ||
ete mantrapadā(!) siddhāḥ siddhagāthājinoditāḥ ||
savesāṃ(!) devatānāṃ hi bhūtānāṃ ca hitaiṣiṇāṃ ||
jñāne nāthottame ṛdya(!) tathā dharma tathāpi ca ||
jagatām ītayaḥ sarvā(!) śāsyantv(!) ārogyam astu vaḥ ||
viśaktikāyasya tṛṣṇā cittac(!) cāviralīkṛtā ||
śāntacittāñjanāyāśaḥ sarvaḥ svasti kariṣyati ||
yo jagatmokṣamārge smiṃ nivasa/// (fol. 60v5)


End

‥tā buddhaḥ svasti devāḥ saśakrakāḥ ||
svasti sarvāni bhūtāni sarvakālaṃ diśantu vaḥ ||
buddhapuṇyānubhāvena devatānumatena ca ||
yo yo rthaḥ samabhipretaḥ sarvārtho dya samṛdhyatāṃ ||
svasti vo dvipado bhoṃtu svasti vo stu catuspade ||
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca ||
svasti rātrau svasti divā svasti madhyaṃdina(ṅki)te ||
sarvatra svasti vo bhontu mā kaś cit pāpam āgamat ||
sarvasatvāḥ sarvaprāṇāḥ sarvatra tāś ca kevalāḥ ||
sarve vai sukhinaḥ santu sarve saṃtu nirāmayāḥ ||
sarve bhadrāṇi paśyaṃtu mā kaś cit pāpam āgamat ||
yānīha bhūtāni samāyatāni sthitāni bhūmyāv athavāntarīkṣe ||
kurvaṃtu maitrī śataṃ(!) prajāsu divā ca trau(!) ca carantu dharmam || ❁ ||

iti tatra buddhānāṃ buddhānubhāvena | devānāṃ devānubhāvena mahatī ītir (vyupa)śānteti || (fol. 62r1-3)


Colophon

mahārakṣāmantrānusāriṇī vidyā samāpteti || ❁ || ye dharmā hetuprabhavā hetuṃ teṣān tathāgato hy avadat teṣāñ ca yo nirodhaḥ evamvādī mahāśramaṇaḥ ||❁ śreya astu || ❁ || samvat 253 aśuni śuklatṛtīyāyāṃ || śrīnepālamaṇḍale rājāddhirājaḥ parameśvaraḥ paramabhaṭṭārakaśrīindradevasya vija+rājye || śrīlalitapure śrīmānīgvalke uttarabūvihārādhivāsina | deyadharmo yaṃ pravaramahāyānayāyina śrītilocanavarmasya || yad atra puṇyan tad bhavatv ācāryopādhyāyamātapitṛpurvaṅgasakalasatvarāse anuttarajñānaphala āpnoti || ○ || kāyasthadevavarmanena tat pustako yaṃ likhitaṃ || udakānalacaurebhya mūsikebhya tathaiva ca | rakṣitavyaṃ prayatnena kā‥na likhitaṃ mayā || namo buddhāna(!) | namo dharmāya || (fol. 62r3-6)

Microfilm Details

Reel No. A 47/6

Date of Filming 18-10-1970

Used Copy Berlin

Type of Film negative

Remarks The last folios are filmed in a wrong order.

Catalogued by AM

Date 29-09-2005

Bibliography