A 470-21 Ānandalaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 470/21
Title: Ānandalaharī
Dimensions: 23.6 x 10.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 852
Acc No.: NAK 5/4964
Remarks:

Reel No. A 470-21

Inventory No. 2811

Title Ānandalaharī and Ānandalaharīṭīkā

Remarks

Author Narasiṃha Ṭhakkura (commentary)

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari (fols. 15–69), Devanagari (fols. 1–12)

Material paper

State incomplete; slight damage in the form of blotches

Size 23.6 x 10.5 cm

Binding Hole

Folios 67

Lines per Folio 10–12

Foliation figures in the upper left-hand margin of the verso

Date of Copying SAM (NS) 852

Place of Deposit NAK

Accession No. 5/4964

Manuscript Features

Available folios: 1–12, 15–69
Two exposures of fols. 12v–15r and 26v–27r; fols. 17r and 17v were filmed in reverse order.

Excerpts

Beginning of the root text

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na ced evaṃ devo na khalu kuśala[ḥ] spanditum api ||
atas tvām ārādhyāṃ hariharaviriṃcyādibhir api
praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati || 1 ||

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
viriñciḥ sañcinvan viracayati lokān avikalam ||
vahaty enaṃ sauriḥ katham api sahasreṇa śirasā
haraḥ saṃkṣubhyainaṃ bhajati bhaji(!)toddhūlanavidhim || 2 || (fols. 1v7–8, 5r5–6)

Beginning of the commentary

❖ oṃ namo mahāgaṇapataye ||

vāraṃ vāram udārasasmitamukhaḥ śikyopari sthāpitaṃ
hāraṃ hāram ulūkhalo parigato haiyaṅgavīnaṃ haṭhāt ||
āyāntīṃ purato vilokya jananīm ādāya yaṣṭiṃ kare
dhāvaṃ dhāvam iha prakāśitabhaya[ṃ] pāyāt sa māyārbhakaḥ || 1 ||

kahlārotpalakair avāmbujadalon(!) mākandasan mañjarī
kodaṇḍaṃ karapaṅkajena dadhatīṃ puṇḍrekṣudaṇḍodbhavam ||
sauvarṇāṅkuśapāśapāṇimaruṇām āraktavastrāvṛtām
ātāmrāmbujasaṃsthitāṃ trinayanāṃ candrārddhacūḍāṃ bhaje || 2 ||

praṇamya śaṅkarācāryacaraṇāmburuhadvayam ||
ānandalaharīstotraṃ viṣṇupakṣe pi lakṣaye || 3 || (fol. 1v1–5)

End of the root text

nidhe nityasmere niravadhiguṇe nītinipune(!)
nirādhāta(!)jñāne niyamaparicittaikanilaye
niyatyā nirmukte nikhilani⟪ya⟫[[ga]]māntastu⟪v⟫[[t]]ipade
nirātaṃke nitye nigamaya mamāpi stutim imāṃ || 94 ||    ||

❖ pradīpajvālābhir ⟨d⟩divasakaranīrājanavidhiḥ
sudhāsūteś candropalajalalavair arghyaghaṭanā |
svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ
tvadīyābhir ⟨v⟩vāgbhis tava janani vācāṃ stutir iyaṃ || 103 ||    || (fols. 68r6–7, 69r1–2)

End of the commentary

viṣṇupakṣe ||

jana⟪na⟫[[m a]]syāstīti jananī jīvaḥ jananināṃ jīvānāṃ vāk vacanaṃ tāsā janina<ref>For janani.</ref>vācāṃ madhye iyaṃ stutis tvadīyābhir eva vāgbhir antaryyāmitayā tvayaiva nirmmitā manmukhāḥ(!) †niḥśaraṇatem† etasyā ity arthaḥ ||

arthaṃ madīyam avalokya tato [pi] samyag
arthāntaraṃ samadhigamya na nindyam etat |
atyantadurggamatare pathi saṃcarantaḥ
ślāghyā bhavanti kavayaḥ purataḥ prayātāḥ ||

bhedo na te janani jātu janārdanena
vaikuṇṭhanāthaparatāpi kṛta[ṃ] śrutena |
mātar bhavāni karavāṇi tathāpi kākuṃ
mā kuṇṭhito stu mayi te karuṇākaṭākṣaḥ ||    || (fol. 69r9–v3)

Colophon of the commentary

iti mahāmahopādhyāyaṭhakkuranarasiṃhaviracitā ānandalaharīṭīkā paripūrṇṇā ||    || 852 pauṣakṛṣṇapratipadā(!) ravivāra(!) ||

vidvān eva hi jānan(!)ti vidvajjanapariśramaṃ |
nahi vandhyā vijānāti gurvvī prasavavedanāṃ ||

❖ gaṃgāyamunayor maddhye †bālyarandā† tapaśvinī |
balād āharaṇaṃ tasya na doṣo manur abravīt ||

❖ tri(!)yāś caritraṃ puruṣasya bhāgyaṃ-/// (fol. 69v3–7)

Microfilm Details

Reel No. A 470/21

Date of Filming 01-01-1973

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 27-03-2008


<references/>