A 474-15 Gajendramokṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 474/15
Title: Gajendramokṣa
Dimensions: 24 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1762
Acc No.: NAK 2/81
Remarks:


Reel No. A 474-15 Inventory No. 41222

Title Gajendramokṣaṇa

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 12.0 cm

Folios 5

Lines per Folio 9

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ga. mo. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1762

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīviṣṇave namaḥ ||     ||

śatānīka uvāca ||

mayā hi devadevasya viṣṇor amitatejasaḥ ||

śrutāḥ saṃbhūtayaḥ sarvāḥ gadatas tava suvrata || 1 || (fol. 1v1–2)

End

Bhaktimān puṃḍarīkākṣe gajo duḥkhād vimocitaḥ ||

tathā tvam api rājendra prapadya śaraṇaṃ harim || 84 ||

vimuktaḥ sarvapāpebhyaḥ prāpyate parmāṃ gatim || 85 || (fol. 5r6–7)

Colophon

iti śrīviṣṇudharme śaunakaśatānīkasaṃvāde gajendramokṣaṇaṃ nāma stotraṃ samāptam ||    ||    ||

śrīvāsudevāya namaḥ

idam iha vilikhitvā<ref name="ftn1">For vilikhya</ref> cārpitaṃ stotrasāraṃ

karadhṛtakamalenānekapendreṇa gītaṃ ||

śaraṇagakṛpaṇānāṃ mādṛśāṃ duḥkhaśāṃtyai

kṣitivitaraṇaśīlaśrīmahārājatuṣṭyai || 1 ||

śāke 1762 caitraśudi 13 roja 1 (fol. 5r7–10)

Microfilm Details

Reel No. A 474/15

Date of Filming 04-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 25-11-2009

Bibliography


<references/>