A 48-10 Siddhaikavīramahātantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/10
Title: Siddhaikavīramahātantra
Dimensions: 32.5 x 5.5 cm x 19 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: ŚS 1189
Acc No.: NAK 3/365
Remarks:

Reel No. A 48-10

Inventory No. 64410

Title Siddhaikavīramahātantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 32.5 x 5.5 cm

Binding Hole 1, left of centre

Folios 19

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Scribe Sūpaṭāditya

Date of Copying ŚS 1189

Place of Deposit NAK

Accession No. 3/365

Manuscript Features

Excerpts

Beginning

❖ namo mañju..ṣāya ||
siddhaikavīraṃ vīreśaṃ pravaraṃ vadatāmbaraṃ |
tantraṃ provāca lokārthaṃ mañjuvajro jagadguruḥ ||
devo vai mantrarūpeṇa sarvasiddhipradāyakaḥ |
tam eva bhāvayen mantrī yasmin siddhe sa sidhyate ||
kṣudrasiddhir yadā siddhā śuddha○dehasya mantriṇaḥ |
kṣettrībhūtaśarīrasya mahāsiddhiḥ prajāyate ||
..syādi pratila..sya krameṇānena jāyate |
cintāmaṇisamo mantrī satvārthaṃ kuru○te sadā ||
iti matvā kṛpāviṣṭaḥ pṛṣṭo vajradharādibhiḥ |
provāca jagato ʼ…. siddhamantram anuccayaṃ || ○ || (fol. 1v1-4)

End

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat | teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ || deyadharmo yaṃ pravaramahāyānayāyinaḥ śā○kyabhikṣusthaviracandanabhadrasya yad atra puṇyaṃ tadbhavatv ācāryopādhyāyamātāpi tṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānaphalāvāptaya iti || (fol. 19v2-4)

Sub-colophons

siddhaikavīramahātantrarāje dvitīyaḥ paṭalaḥ ||    || (fol. 12v4)

iti siddhai○kavīramahātantrarāje tṛtīyaḥ paṭalaḥ ||    || (fol. 17r5)

iti siddhaikavīramahātantrarāje caturthaḥ paṭalaḥ || ○ || (fol. 19v2)

Colophon

śakanṛpater atītābdāḥ | 1189 phālgunavadi 12 gurau | likhitaṃ kā śrīsūpaṭādityeneti || (fol. 19v4)

Microfilm Details

Reel No. A 48/10

Date of Filming 19-10-1970

Exposures 23

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-02-2007