A 48-3 Vajrāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/3
Title: Vajrāvalī
Dimensions: 32.5 x 5.5 cm x 91 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: LS 202
Acc No.: NAK 3/402
Remarks: also known as Vajrāvalīnāmamaṇḍalopāyikā, of Abhayākaragupta (11th-12th c.)


Reel No. A 48-3

Inventory No. 105139

Title Vajrāvalī

Remarks also known as Vajrāvalīnāmamaṇḍalopāyikā

Author Abhayākaragupta (11th-12th c.)

Subject Bauddhatantra

Language Sanskrit

Text Features text describing maṇḍalas of the deities known as “vajra” (adamantine persona)

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 32.5 x 5.5 cm

Binding Hole 1, left of centre

Folios 91

Lines per Folio 5-7

Foliation both figures and letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying LS 202

Place of Deposit NAK

Accession No. 3/402

Manuscript Features

The following folios are slightly damaged by worms: fol. 22-25. There are occasional corrections and additions in the margin, seemingly both by the scribe himself and a second hand. On the back of fol. 1 there are portions of another text, written by another hand in Maithili characters. Likewise, on the back of fol. 19 various hands have written in Newari characters.

Excerpts

Beginning

❖ namaḥ śrīvajrasatvāya ||

vande śrīkuliśeśvaraṃ smarata re mārā bhavāreḥ padaṃ
krodhā dhāvata dikṣu maṅgalagiro gāyantu vajrāṅganāḥ |
śrīmadvajrabhṛto mahimni jagad ādhātuṃ mahāmaṇḍale
niṣpratyūham ihābhayasya mahasā vajrāvalī mīlatu ||

antarbbahir vvajrabhṛt (!) eva vajra
parasparābhir ddhriya○tāṃ hṛdīyam |
ya(j jyo)tir antastimiran nirasya
śrīvajrabhṛn mūrttimatī bibhartti ||

maṇḍalādividhiḥ śāstur vvistṛtaḥ kamalīdvaye |
saṃkṣipya [[ta]]m iha vyaktaṃ brūmaḥ śakyakriyaṃ kramāt ||

kiñ cācāryai(r) ggranthitapra○kriyāsv āpūrṇṇatvaṃ na prastutatvaṃ sphuṭoktiḥ |
kvāpi kvāpy āmnātatā muktatā cety asmābhis tattadguṇair mmaṇḍiteyam ||

(fol. 1v1-3)

End

savistaran tu ghaṃṭāvajraprabhedānāṃ lakṣaṇādikam āmnāyamañjaryyām<ref>The Āmnāyamañjarī is Abhayākaragupta's commentary on the Sampuṭatantrarāja.</ref> abhihi○tam iti vajravajraghaṃṭālakṣaṇādividhiḥ || 50 ||

iti paramamunīnāṃ vāgudanvaty agādhe
śrutim api na parīyuḥ ke pi ke pi plavante |
sakṛpamatimahimnāsmābhir antar nnima(r)jyā-
mṛtam idam upanītaṃ prītaye te bhajantāṃ ||

sukṛtam uditam uccair jyotir antar jvalad yat
prasṛtam iha mahimnā mākarasyāśu tābhyāṃ |
vilasatu mama vajr(ā) preyasī sarma(!)(fol. 91r1)dhāmni
trijagadabhayabharttur maṇḍale viśvamūrtteḥ ||

(fol. 90v5-91r1)

Colophon

mahāpaṇḍitābhayākaraguptaraciteyaṃ vajrāvalīnāmamaṇḍalopayikā samāptā || ❁ ||

ye dharmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ || deyadharmo yaṃ pravaramahāyānayāyā○naḥ śrīmajjaga(dda)dharma(sāka)mahāvihārāsthitādhivāśi(!)śrīratnākaraguptapaṇḍitasya śrīśrīguruüpādhyāya(svā)tamātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśer anuttara(jñā)vāptaya i○ti || ❁ || samvat ā dvi śrībhādramāsapañcamī….dinaḥ liṣkita (!) śrīmānīgale tura.arṇṇava(rṇṇa)mahāvihārasthita..(sya) ||

(fol. 91v1-3)

Microfilm Details

Reel No. A 48/3

Date of Filming 19-10-1970

Exposures 96

Used Copy Berlin

Type of Film negative

Remarks Fols. 12v-13r have been microfilmed twice.

Catalogued by OH

Date 10-01-2008


<references/>