A 48-7 Sarvavajrodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 48/7
Title: Sarvavajrodaka
Dimensions: 28.5 x 5 cm x 29 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 179
Acc No.: NAK 3/360
Remarks:

Reel No. A 48-7

Inventory No. 63303

Title Sarvavajrodaka

Remarks

Author Ānandagarbhapāda (?)

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 28.5 x 5.0 cm

Binding Hole 1, left of centre

Folios 29

Lines per Folio 5–6

Foliation figures and letters in the middle of the left-hand margin of the verso

Scribe Ratnākarasena

Date of Copying NS 179

Place of Deposit NAK

Accession No. 3/360

Manuscript Features

The following folios are extant (in this order): 66; 64–62; 60; 65; 61; 39; ?; ?; 36–22; 20?; ?; ?; ?.
Most folios are damaged in the margins.
The writing on a number of folios has been partly rubbed off.

Excerpts

Beginning

cakṣurādinimī○lanena prayatnato vikalpaparihāre khā(ca)bhedapratibhā(vo)pagame mudropayogo ni(mū)laḥ syā+ | anyath(ai)va tatsiddheḥ | na vinā prajñāravindasaṃyogaṃ para○manirvṛtirūpākṛtakṛtyasampadmata iti cetadha(ry)abhojanābhyaṅgās tān ādibhir api tādṛk +⁅kṛ⁆takṛtyatotpatter alam ativistareṇeti | āha cana○tsādhyaṃ (!) | yoginītantre sahajokhyaṃ mahāsukhaṃ paramaṃ | te bhavel lakṣaviramādau ca yatnata iti nanu śrīsamājādau yogatantre hevajrādau yoginītantre ki○yanto ʼbhiṣekā ⁅abhi⁆..tāḥ | tatra kecid āhuḥ śrīsamāje trayo ʼbhiṣekāḥ paṭhyante | abhiṣe

(exp. 32 lines 2–5)

End

te ca vajradharāḥ sarve rakṣa○nti tava sarvata iti | vajracakrabhāsau dharmmākṣarasahitau prayoktvyo (!) || punaḥ

sarvasatvahitārthāya | sarvalokeṣu sarvataḥ
yathā vinayato visvam | dharmmacakraṃ ○ pravarttatāṃ (!) |
sarvasatvahitārthāya | sarvalokeṣu sarvataḥ |
yathā vinayato viśvaṃ | vajracakraṃ pravarttyatāṃ ||

evaṃ krodhapadmamaṇicakraṃ pravarttyatām iti | gāthāpa○ñcakenātujñān (!) dadyād iti ||

tataḥ (svau)gaṃ tayā sarvvāṃ (!) sarvabuddhātmā bhāvakaḥ
vajrānām ābhiṣekais tu vyākuyād (!) vai tathāgatām |

oṁ eṣo haṃ vyākaromi tvāṃ vajrasatvas ta○thāgataḥ bhava durgatitoddhṛtya (!) atyantabhava (!) siddhayet | hevajranāmatathāga(!)siddhyasamayas tvaṃ bhū bhūvaḥ (!) svar iti |

(fol. 65r1–4)<ref>The writing on fol. 65v has been rubbed off in many parts.</ref>

Colophon

aseṣasakalasarvasatvaparamanirvvāṇapra○tiṣṭhitārthena ratnākarase[[na]] (!) likhitam iti || ○ || samvat a cū ḍe phālgunaśuklapratipa..+++++ likhitam iti || ○ || oṁ vajrasatvasamayamanupālayavajrasatvatvenopatiṣṭaḍṛḍho me bhava | sutoṣyā (!) me bhava | supeṣyo me bhava | a+++++ bhava | sarvasiddhim me prayaccha | sarvakarma○su ca me cittaṃ s.eyaḥ kuru hūṁ ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me mañjavajrī bhava mahāsamayasatva āḥ || maṃgali 7 sarā (5) ○ (ripu 8) vyāyā 9 muni 7 parmātha (!) 1 vaṃhni (!) 3 pakṣāvo (!) 25 vairocanāpadmavajra | ratnavajra | padma | padmaviśvavajra | akṣobha | vajra | a(ṅku)○hni | dhanu | vajrasādhu | ratnasambhava | ratnamālā | ratnaghaja (!) | ratna | sūrya | jihvā | vajra | padma | khaḍga | vajramu.i | katti | ratna | kavaca ○ | lāsyā | mālā | gītā | ne(ttrā) | puṣpā | pūpā | dī⁅pā |⁆ ++ ⁅|⁆ ++++ | vajrapāśa | vajra<ref>This is continued on fol. „66r“.</ref>

(fol. 66v1–6)

Microfilm Details

Reel No. A 48/7

Date of Filming 19-10-1970

Exposures 33

Used Copy Berlin

Type of Film negative

Remarks The folios have been microfilmed in reversed order.

Catalogued by OH

Date 13-02-2007


<references/>