A 482-15 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 482/15
Title: Devīmāhātmya
Dimensions: 21 x 12 cm x 43 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1527
Remarks:


Reel No. A 482/15

Inventory No. 17994

Title Durgāsaptaśatī

Remarks the text is ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 21.0 x 12.0 cm

Binding Hole(s)

Folios 43

Lines per Folio 7–8

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1527

Manuscript Features

The MS is severely damaged and eaten by insects.

Excerpts

Beginning

///samudbhavaiḥ

bhariṣyāmi surāḥ śākair āvṛkṣaiḥ prāṇadhārakaiḥ 43

śākaṃbharīti vikhyātiṃ tadā yāsyāmy ahaṃ bhuvi |

tatraiva ca vadhiṣyāmi durgam ākhyaṃ mahāsuraṃ || 4 ||

durgādevīti vikhyātaṃ tan me nāma bhaviṣyati | (exp. 3b2–4)


End

taṃ prayachāmi saṃsiddhyai tava jñānaṃ bhaviṣyati |

mārkkaṇḍeya uvāca

iti datvā tayor devī yathābhilaṣitaṃ varaṃ 16

babhūvāṃtarhitā sadyo bhaktyā tābhyām abhiṣṭutā |

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ 17

sūryyāj janma samāsādya sāvarṇir bhavitā manuḥ || (exp. 77left-hand side 3–right-hand side 1)


«Sub-colophon»

iti mārkkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmahātmye surathavaiśyayor varapradānaṃ nāma 13 śubhaṃ bhūyāt yadakṣarapadabhraṣṭaṃ mātrāhi(!)naṃ ca yad bhavet |

tatsarvaṃ kṣamyatāṃ māta prasida karuṇānidhe śrīśāke śrīsamvat ❖ ❖ ❖ ❖ ❖ ❖ ❖ (exp. 77 right-hand side 1–4)

Microfilm Details

Reel No. A 482/15

Date of Filming 19-02-1973

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-04-2012

Bibliography