A 483-1 Durgāsaptaśatī with Nepali translation

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 483/1
Title: Devīmāhātmya
Dimensions: 26.5 x 10 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Stotra
Date: VS 1870
Acc No.: NAK 5/5134
Remarks: or śaptaśatī as Mārkaṇḍeyapurāṇa, adhy. 13; A 1291/7


Reel No. A 483/1

Inventory No. 18124

Title Durgāsaptaśatī with Nepali translation

Remarks the text is ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.4 cm

Binding Hole(s)

Folios 85

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā. and in the lower right-hand margin under the word śrī.

Scribe

Date of Copying VS 1870, ŚS 1735

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5134

Manuscript Features

Excerpts

«Beginning of the root text»

mārkaṃḍeya uvāca

sāvarṇi sūryye(!)tanayo yo manuḥ kathyateṣṭamaḥ

nisā(!)maya tadutpattiṃ vistarād gadato mama 1

mahāmāyānubhāvena yathā manvaṃtarādhipaḥ

sa babhūva mahābhāga sāvarṇis tanayo raveḥ 2

svāriciṣeṃtare pūrvaṃ caitravaṃśasamudbhavaḥ

suratho nāma rājābhu(!)t samaste kṣitimaṇḍale 3 (fol. 1v4–6)


«Beginning of the translation»

svasti śrīgaṇeśāya namaḥ ||

jaimini ṛṣeśvarale mārkaṃḍeya ṛṣesvara chiu sāvarṇi nāma manuko uttpatti janma sodhyā taba mārkaṃḍeya ṛṣeśvara bhaṃchaṃ sūryye sūrryyeko chorā ādau jo manusāvarṇi nāma bhanyāko manu uttpatti janma vistāra sita ma tiṃkā pāsa bhanchu timi mana lāī suna yasto juvāya mārkaṃḍeya ṛṣeśvarale jaimuni ṛṣeśvara cheu bhanyā 1 (fol. 1v1–3)


«End of the root text»

mārkkaṇḍeya uvāca

iti datvā tayor ddevī yathābhiliṣitaṃ varaṃ

babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ 17

sūryyāj janma samāsādya sāvarṇir bhavitā manuḥ 18 || (fol. 85r4–6)


«End of the translation»

ṭikā talāī tero kāṃchā pugos tatva jñānī bhayās mārkaṇḍeya bhaṃchan he jaimuni ṛṣīśvara yasto duī janālāī manogya puganyā vara dīkana16 āphu durgā aṃtardhāna huṃthīṃ tinle baḍhiyā stuti garthyā estā taraha devībāṭa vara pāīkana surathā rājā 17

sūryabāṭa janma pāīkana sāvarṇi nāma manu prakhyāta holā 18 || (fol. 85r6–v1)


Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye surathavaiśyayo varapradāna nāma trayodaśodhyāyaḥ 13 || śubham astu

yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet

tat sarvaṃ kṣamyatāṃ devī prasīda parameśvari 1 ||

samvat 1870 śāke 1735 || sāla miti jyeṣṭa śudi 13 roja śukravāsare śuddho vā mama śuddho vā mama doṣo na dīyate 29 śubham astu || ❖ śubham (fol. 85r6–v5)

Microfilm Details

Reel No. A 483/1

Date of Filming 19-02-1973

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 25-04-2012

Bibliography