A 50-3 Āhnikaprakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/3
Title: Āhnikaprakaraṇa
Dimensions: 33 x 4.5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/455
Remarks:


Reel No. A 50-3

Inventory No. 1548

Title [Āhnikaprakaraṇa]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Text Features Text about daily ceremonies (āhnika), quotes authorities such as Manu and Devala, the Vāyu- and Bhāgavatapurāna, as well as Vedic mantras.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 33.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 32

Lines per Folio 5

Foliation figures in the middle of both margins of the verso

Place of Deposit NAK

Accession No. 1/455

Manuscript Features

The following folios are extant: 2-32. Fol. 3 is damaged in the left-hand margin. There is one more fragmentary folio of this MS which is probably fol. 1 (the beginning and the foliation being lost through physical damage).

The scribe has a peculiar way of writing the letter ka, varying between the usual form of this akṣara in the Maithili script and an unusual form being similar to the letter ma in the Brahmi script (a little circle with to “bull's horns”).

Excerpts

Beginning

ryān maitraṃ mareśvara |
nairṛtyāmi(śra)vikṣepam atītyābhyadhikaṃ bhuvaḥ |

maitraṃ purīṣotsargaḥ | mi(tra)devatā (rū)pāyusambandhāt | nairṛtyāṃ(śa)……sthānāt | ā(rpagu)..ḥ | mitra……….ryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā | gatveti śeṣaḥ dakṣiṇāparā ○ nairṛtī | tathāstam ite bahirgrāmād ārāc cāvasathān mūtrapurīṣakarma varjjayet ārād dūre āvasathāt gṛhāt | atra vāyupurāṇe

śuṣkais tṛṇair vā kāṣṭhair vā ○ pattrair veṇudalena vā
mṛṇmayair bhājanair vvāpy antarddhāya vasundharāṃ<ref>Cf. Vāyupurāṇa, uttarārdha 16.60.</ref> |

tṛṇaiḥ kuśādivyatiraktaiḥ (!) kāṣṭhaiḥ palāśādivyatiriktaiḥ | tṛṇamayājñikaṃ kāṣṭham i○ty āpastambavacanāt | manuḥ

mūtroccārasamutsarga⁅ṃ di⁆vā kuryād udaṅmukhaḥ |
dakṣiṇābhimukho +++..yoś ca yathā divā<ref>Cf. Manusmṛti 4.51: … | dakṣiṇābhimukho rātrau saṃdhyayoś ca ...</ref> |

evañ ca manunā sarva kālavyāpi mukhaniyam avidhānāt pratyaṅmukhas tu pūrvāhne ʼparāhne prāṅmukhas tathā udaṅmukhas tu madhyāhne niśāyāṃ dakṣiṇāmu++++vacana⁅ṃ⁆

sad⁅ai⁆vodaṅmukhaḥ prātaḥ sāyāhne dakṣiṇāmukha

iti devalavacanañ ca nādarttavyaṃ

(fol. 2r1-v1)

End

oṁ apo devā madhumatīr agṛbhṇann ūrjasvatī rājasva śvitānāḥ yābhir mitrāvaruṇāv abhy aṣiñcan yābhir indram anayann a○..tīḥ oṁ kūpadādi vetyādi oṁ san no devīr abhiṣṭhaya āpo bharantu pītaye śaṃ yor (!) abhi sravantu naḥ | oṁ apāṃ rasam u(da)yaṃ saṃ sūrye santaṃ samāhitaṃ apāṃ rasasya ○ yo rasas tad yo gṛhṇāty uttamaṃ | oṁ apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ tāsām āsānād varjji(ha)tām oṣadhayaḥ supip(p)alāḥ oṁ punantu mā pitaraḥ ○ somyāsaḥ punantu mā pitāmahāḥ punantu mā prapitāmahāḥ pavitreṇa śatāyuṣā punantu mā pitāmahāḥ punantu prapitāmahāḥ pavitreṇa śatāyuṣā viśvam āyur vvyaśnuvai | oṁ agna āyūṃṣi pavasa ā svorjjantum iyañ ca naḥ āre bādhasva (du)hanāṃ | oṁ punantu mā de

(fol. 32v1-5)

Extracts

yām upetyāpagataḥ pṛthaṅmatiḥ |<ref>Cf. Bhāgavatapurāṇa 4.9.30–39.</ref>
aho bata mamānātmyaṃ mandabhāgyasya paśyata |
bhavacchidaḥ pādamūlaṃ gatvāyāce yad antavat |
matir ⁅vi⁆.. ///
ḥ |
daivīṃ māyām upāśritya prasupta iva bhinnadṛk |
tapye dvitīye py asati bhrātṛbhrātṛvyahṛdrujā |
mayaitat prā..///
|
bhavacchidam ayāce haṃ bhavaṃ bhāgyavivarjjitaḥ |
svārājyaṃ yaccato (!) mauḍhyān māno me bhikṣito bata |
(ī)śvarāt kṣīṇa///
ndayo
+++⁅ṣa⁆s tāta bhavādṛśā janāḥ |
vā(ñ)cchanti taddāsyam ṛte ʼrtham ātmano
yadṛcchayā labdhamanaḥsamṛddha///
⁅ku⁆to mama |
śraddhāya vā(k)yaṃ devarṣer harṣavegena dha⁅rsi⁆taḥ |
vārttāhartur atiprītyā (!) hāraṃ prādān mahādhanaṃ |
sa⁅da⁆///<ref>This fragmentary folio might be folio 1 of the MS.</ref>

(exp. 36 = fol. 1r?1-5)

Microfilm Details

Reel No. A 50/3

Date of Filming 21-10-1970

Exposures 37

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 22-10-2007


<references/>