A 51-2 Śrāddhaviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 51/2
Title: Śrāddhaviveka
Dimensions: 36 x 5 cm x 135 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/710
Remarks:


Reel No. A 51-2

Inventory No. 68443

Title Śrāddhaviveka

Remarks

Author Rudradhara

Subject Dharmaśāstra

Language Sanskrit

Text Features compilation on Hindu law (dharma) about the rites for the ancestors (pitṛ)

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 36.0 x 5.0 cm

Binding Hole 1, left of centre

Folios 135 + 2

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/710

Manuscript Features

The following folios are extant: 1–11; 13–92; 94; 93; 95–136. Some folios are slightly worm-eaten. The text proper ends on fol. 135v. There is, however, one more line, written by the same hand, on another folio, which seems to belong to the same text. It reads thus:

kāmo viṣṇuṃ smaret śrāddhīyavastu brāhmaṇāya pratipādayet ambhasi vā kṣipet tataḥ śiṣaṃ jñātibhiḥ saha bhuñjīt evaṃ (punyo pi) śrāddha……

There is still another folio, also written in Maithilī but by another hand, which seems to contain some kind of contract (or verdict). It also includes a date. It begins thus:

❖ …. śrīvīraśarmmapratyarthiśrībhavāyīśarmmaṇor mudrāviṣayavivāde sadāyāmudrāpañcatamī sapādikamādratyarthinā gṛhātātām apari⁅śo⁆dhito dayām ayaṃ sa(hi) samādadhāv ity arthato rthinokte mithyaitad iti pratyarthinā pratyukte ubhe parāmṛṣya vicāra ārabdhe mithyottaratayārthidiśe pramāṇe rthite …

The date reads thus:

la saṃ 379 śrāvaṇ vadi 1 budhe ambakagrāme || …

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

sa nodatu (!) haris tridaśavairisīmantinī-
     navīnavidhavājanavratavidhānadīkṣāguruḥ |
yadīyapadapaṅkajasmaraṇavīṇasarvvainasaḥ
     punarbbhavagatāgataṃ jahati vītamohā budhāḥ ||
cirantanānekanibandhasiddhaḥ
     susaṃpradāyānugataḥ sphuṭārthaḥ |
natvā hariṃ rudradhare○ṇa samyag
     vitanyate śrāddhaviveka eṣaḥ ||

śrāddhaṃ nāma vedabodhitapātrālambhapūrvvakaḥ pramītadevatā kas tyāgaviśeṣaḥ || tac chrāddham iha svarūpabhedetikarttavyatākathanama○ntra- nirṇṇayavihitaniṣiddhadeśakāladravyabrāhmaṇādikathanena (ca) vivicyate || tatra bṛhaspatiḥ

nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhan tathaiva ca |
pārvvaṇañ ceti manunā śrāddhaṃ ○ pañcavidhaṃ smṛtaṃ || (fol. 1v1–4)

End

oṁ namas tubhyaṃ virūpākṣa namas te nekacakṣuṣe |
namaḥ pināka○hastāya vajrahastāya vai nama

iti paṭhet tataḥ oṁ adyāmukagotrānāṃ pitṛpitāmahaprapitāmahānām amukāmukāmukaśarmmaṇāṃ ⟪pi⟫ mātāmahapramātāmahavṛddha-pramā⟪pramā⟫tāma○hānām amukāmukāmukaśarmmaṇāṃ kṛtaitan nityaśrāddhapratiṣṭhārtham ekakākinīmūlyakarajataṃ candradaivataṃ yathānāmagotrāya dakṣinān dātum ahaṃ samutsṛjye (!) iti moṭakādīnā ○ dakṣinān dadyāt tataḥ savyaṃ kṛtvā devatābhya iti triḥ paṭhet

oṁ pramādāt kurvvatāṃ karmma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ saṃpūrṇṇaṃ syād iti śrutir

iti paṭhitvā hariṃ smaret || nityaśrāddhīyam annaṃ brāhmaṇāya pratipādayet jale vā prakṣipet || (fol.135v2–5)

Sub-colophons

iti śrāddhaviveke caturthaḥ (fol. 135v5)

Microfilm Details

Reel No. A 51/2

Date of Filming 23-10-1970

Exposures 139

Used Copy Berlin

Type of Film negative

Remarks The quality of the microfilm is not good.

Catalogued by OH

Date 27-11-2007

Bibliography

  • The Śrāddhavivekaḥ of Śrī Rudradhara. Revised and annotated by Ananta Rāma Dogarā. 2nd ed. 1984. KSS 122. Varanasi.