A 523-4 Matsyamāṃsabhakṣyābhakṣyavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 523/4
Title: Matsyamāṃsabhakṣyābhakṣyavicāra
Dimensions: 26.5 x 8.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1522
Remarks:


Reel No. A 523-4 Inventory No. 38096

Title Matsyamāṃsabhakṣyābhakṣyavicāra

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 8.3 cm

Folios 2

Lines per Folio 9–11

Place of Deposit NAK

Accession No. 5/1522

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha matsyamāṃsa+yor bhakṣyābhakṣyanirūpaṇaṃ ||

tatra matsyādikaṃ bhakṣyaṃ abhakṣyaṃ veti. | yājñavalkyaḥ |

ataḥ śṛṇudhvaṃ māsasya vidhiṃ bhakṣaṇavarjane

prāṇāpatye tathā śrāddhe prokṣitaṃ dvijakāmyayā | (fol. *1r1–2)

End

matsyapurāṇe. |

pumān māṃsaṃ mandāṃte goprado bhavet. |

tadvad hemamṛgaṃ dadyāt sośvameghaphalaṃ labhet || || ||

māsamātraparityāgaphalaṃ | matsyapurāṇe. |

yo māsaṃ varjayen māṃsaṃ puruṣaḥ śubhamānasaḥ |

sa yāti svargam atulaṃ divyabhogasamṛddhimān ||

kārttikamāṃsaviśeṣataḥ phalaṃ. |

yo naraḥ kārttikamāsaṃ māṃsaṃ tu parivarjayet. |

saṃvatsarsya labhate phalaṃ māṃsavivarjanāt || || etāvatā matsyādibhakṣaṇe vidhiniṣedha uktaḥ . satatabhakṣaṇedoṣābhāvaś ca paraṃtu matsyādiparityāge satphalādhikyaṃ phalaśravaṇātisiddhāṃtaḥ || ❁ || (fol. *2v1–3)

Colophon

 (fol. )

Microfilm Details

Reel No. A 523/4

Date of Filming 28-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 01-02-2005

Bibliography