A 523-7 Manusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 523/7
Title: Manusmṛti
Dimensions: 37.6 x 14 cm x 358 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/7757
Remarks:


Reel No. A 523-7 Inventory No. 37730

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.6 x 14.0 cm

Folios 255

Lines per Folio 9–12

Foliation figures in both margins on the verso, in the left under abbreviation manu. andi in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7757

Manuscript Features

Excerpts

«Beginning of the root text: »

yathā gośvoṣṭudāsīṣu mahiṣyajaikāsu ca ||

notyādakaprajābhāgī tathaivānyāṃganāsva || 48 ||

ye kṣetrīṇo vījavaṃtaḥ parakṣetrapravāpiṇaḥ ||

te vai sasyasya jāsya na labhṃte phalaṃ dvacit || 49 ||

yadanyagoṣu vṛṣabho vatsānāṃ janaye+taṃ ||

gominām iv ate vatsarodhaṃ skaṃdanimārṣabhaṃ || 50 ||

tathaiva kṣētriṇo vījaṃ parakṣetrapravāpiṇaḥ ||

kurvaṃti kṣētriṇām arthaṃ navītī labhate phalam || 51 || ||

guruḥ || (fol. 256v5–8)

«Beginning of the commentary:»

+++ yathā gavādiṣu parakīyesv ātmavṛṣābhādikaṃ niyujya vatsotpādako na taddhā+…vati || 48 || ye iti || kṣetrasvāmino yena bhavaṃti atha vījasvāminaḥ saṃtaḥ parakṣētravījaṃ vapaṃti te tatra kṣetra…labhaṃta iti prakṛtasya dṛṣṭāṃtaḥ || 49 || yadeti || yadanyadīyagavīṣu vṛṣabho vā śatām api janayet || sarve te va…na vṛṣabhasvāminaḥ vṛṣabhasvāminaḥ vṛṣabhasya yat. śukrasecanaṃ tadvṛṣāsvāmino niṣphalam eva bhavati || (fol. 256v1–4)

«End of the root text:»

atra gāthā vā pragītāḥ kīrtayaṃti purā+daḥ ||

yathā bījaṃ navaptavyaṃ puṃsā paraparigrahe || 42 ||

na vapaṃtītyartho viddhaḥ tve viddham anuviddhataḥ ||

tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe || 43 ||

pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido vudu[ḥ] ||

sthāṇuchedasya kedāram āṅgaḥ śalyavato mṛgam || 44 || || ||

«End of the commentary: »

pṛtha iti || imām api pṛthvīṃ pṛthunā pūrvaṃ parigṛhītatvāt anekarājasaṇbaṃdhe pi pṛthor bhāryām ītyatītajñānaṃ jānaṃti tasmāt sthāṇuṃ chidaṃti sthāṇuchidaḥ karmaṇy aṇ yena sthāṇum utpādyakṣetraṃ kṛtaṃ tasyaiva tat kṣetraṃ vadaṃti. tathā śarādiśalyaṃ yena pūrvam urokṣiptaṃ tasyaiva taṃ mṛgam āṅgaḥ evaṃ ca pūrva++ gṛhītaḥ svāmitvād voḍhur eva +tyayaṃ bhavati na janayituḥ || 44 || (fol. 255v8–10)

Colophon

 (fol. )

Microfilm Details

Reel No. A 523/7

Date of Filming 28-03-1973

Exposures 110

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-02-2010

Bibliography