A 550-14 Āśaucasampātanīti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/14
Title: Āśaucasampātanīti
Dimensions: 27 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/947
Remarks:


Reel No. A 550-14 Inventory No. 4226

Title Āśaucasampātanīti

Author Dharaṇīdhara Panta; son of Revādhara Panta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.5 cm

Folios 10

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sāṃ. nī. also sāmpatyanītiḥ and in the lower right-hand margin under the word rāmaḥ

King Rājarājendra

Place of Deposit NAK

Accession No. 5/947

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ākarṇākarṣaṇād unnamitaharadhanurbhaṅgajātograśabda-

vyājād āhūtavīrāṅkuśaparaśudharoddāmadarppāpahārāt

viradvaitan nirasyann iva samarajayī jānakījānir īśaḥ

śrīśabrahmādivandyaḥ svajanabhayaharo rakṣatād rāmavīraḥ 1

praṇamya paramātmānan dharaṇīdharaśarmmaṇā

rājavidvadvinodāya saṅkṣepāt kiñcid ucyate 2

mahārājādhirājaḥ śrī(tvā)jirāyaḥ svadharmavit

śrautasmārttakiryābhijñaḥ karoti vividhān makhān 3

atha daśāhāśaucamadhye punar daśāhāśaucapāte pūrvaśeṣeṇa śuddhir naveti vipratipattau pūrvaśeṣeṇaiva śuddhiḥ (fol. 1v1–4 and 6–7)

End

yadi hāsyārtham api parṣadupadiṣṭo [ʼ]rtho dharma eva tadā kiṃ vaktavyaṃ ye niyuktāḥ parṣadddharmaṃ jānānā dharmaśāstram avalokya yam arthaṃ brūyuḥ sa dharma iti anena parṣādupadiṣṭo [ʼ]rtho dharma evety avadhāraṇalābha iti saṃkṣepaḥ

pakṣopasthim antareṇa na bhaved arthānumānaṅ kvacit |

syāt pakṣasamarpikā kṛtir iyaṃ sādhyaṃ maduktir na vā

pūrvasmin smṛtisammatir vyavasitā hetuḥ parasmiṁs tu tad

doṣodbhāvanam ity asāv ubhayathā santoṣahetur budhām 1

śrīrājarājendrakṛpāviśeṣā śrīrāja[[rāje]]ndramude mayaiṣā

(sāmpatya)nītī racitā navīnā tāṃ śodhayiṣyanti budhāḥ pravīṇāḥ 2 (fol. 10v1–4)

Colophon

iti śrīkūrmācalākhṇḍaladvāragīrvāṇaguruśrīrevādharapantasūnudharaṇīdharapantakṛtāʼʼśaucasaṃpātanītiḥ samāptā ||

śubham bhūyāt ||     || ❁ (fol. 10v4–5)

Microfilm Details

Reel No. A 550/14

Date of Filming 23-03-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 08-01-2010

Bibliography