A 550-4 Kālīniṣedhavākyavivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/4
Title: Kālīniṣedhavākyavivaraṇa
Dimensions: 30.5 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/905
Remarks:


Reel No. A 550-4 Inventory No. 29491

Title Kaliniṣedhakavākyavivaraṇa

Author Dāmodara Bhaṭṭa; son of Śaṅkara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 13.0 cm

Folios 7

Lines per Folio 13–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kali. niṣe. and in the lower right-hand margin under the word rāmaḥ

Scribe Giridhara

Date of Copying ŚS 1798

Place of Deposit NAK

Accession No. 5/905

Manuscript Features

kalinisedhakavākyavivaraṇaṃ

A folio numbered 4 having the same foliation as other folios of MS appears between fols. 4 and 5. The recto of this fol. seems to be a first folio since it starts with the maṅgalācaraṇa. And the verso of this folio which does not seem to be continuous from the recto of it seems to be a part of the same text since the foliation especially the abbreviation is same. But this portion does not fit in any place of the text. In the top middle of it || || caturthapatratruṭitam idam || || (here, fol. 4 is dameged) is written.

The recto of this folio contains the colophon and the date of coying as well (iti jayaniyamāḥ samāptāḥ || || śāke 1663 || (fol. 4r18))

The beginning of the recto is exactly same to the end of the (written after the colophon) regular text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

rāmaṃ gaṇapatiṃ vāṇīṃ natvā śrībhaṭṭaśaṃkaraṃ |

dāmodaraḥ prakurute kalivarjyavinirṇayaṃ || 1 ||

hemādrau || ādityapurāṇe ||

yas tu kārttayugo⟨go⟩ dharmo na karttavyaḥ kalau yuge ||

pāpaprayuktās tu sadā kalau nāryo narāḥ sadā || 2 || (fol. 1v1–2)

End

ete ca niṣedhā iti vārttikānusāriṇaḥ | nabaṃdhānusāriṇas tu dharmaviplavāpatter ete paryudāsā eveti manyate vistṛtaṃ vicārajātaṃ bhaṭṭacaraṇair māṃsamīmāṃsāyām eva nirūpitam iti nātivistaraḥ || 275 ||     || (fol. 7r5–6)

Colophon

iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇamīmāṃsādvaitasāmrājya-dhuraṃdharabhaṭṭaśaṃkarātmajabhaṭṭadāmodaronnītaṃ kaliyuganiṣedhyaniṣedhakavākyavivaraṇaṃ samāptaṃ śubham ||     ||

śāke ʼṣṭanaṃdasaptaike nabhasyaikadine gate ||

alikhad giridharnāmā kṣityāṃ vai narabhūpake || 1 ||

kā(lo)tattve ||

mokṣārthī raktavastre ca bhogārthī śvetavāsasī(!) ||

māraṇe kṛṣṇavāsas tu vaśye raktaṃ sadā vaśet ||

uccāṭe vyāghracarmaṇi vṛkṣatvak staṃbhakarmaṇi ||

paridhāya tato maṃtrī yāgabhūmiṃ samāviśet ||    ||

kulārṇave ||

puṇyakṣetre nadītīre mahāparvatamastake ||

tīrthapradeśe siṃdhūnāṃ saṃgame pāvane vane ||

udyānāni vicitrāṇi vilamūle taṭe gireḥ ||

devatāyatane kūle samudrasya nije gṛhe ||

sādhakānāṃ praśastāni sthānāny etāni maṃtriṇāṃ || (fol. 7r6–10)

Microfilm Details

Reel No. A 550/4

Date of Filming 23-03-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 05-01-2010

Bibliography