A 552-14 Kātyāyanapariśiṣṭa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/14
Title: Kātyāyanapariśiṣṭa
Dimensions: 25 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 3/440
Remarks:


Reel No. A 552-14

Inventory No.: 36276

Reel No.: A 552/14

Title Kātyāyanapariśiṣṭa

Subject Dharmaśāstra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 25.0 x 12.0 cm

Folios 12

Lines per Folio ­10‑11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.sū. bhā. and in the lower right-hand margin under the word rāmaḥ

King

Place of Deposit NAK

Accession No. 3/440

Manuscript Features

After the text there is one folio of pratijñāsūtra.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

aṃbāyoniṃ jagadyoniṃ mayoniṃ yonijaṃ janam ||

yonitrāsāt trāyate taṃ vandehaṃ haṃsarūpiṇam || 1 ||

yoni yogavaśaṃ dhatte yonijā yonijaṃ jagat ||

somasomam ahaṃ vande jaṃgamajaṃgamātmakam || 2 ||

tatra bhavān ācāryaḥ pratyūhasaṃghātavighātāya cikīrṣitasamāptyai maṃgalārthasya cāthaśabdasyaikavṛttagataphaladvayanyāyenaikaśeṣeṇāvṛttyā vā te vadab śuṣyabuddhisamādhaye pratijānīte || ||

atha pratijñeti || vidhāsyata iti sūtraśeṣaḥ || yataḥ

praṇavaś cāthaśabdaś ca dvāu etau brahmaṇaḥ purā |

kaṃṭhaṃ bhitvā viniryātau yato māṅgalikāv ubhau || (fol. 1v1–5)

End

iti pratijñāsūtrapariśiṣṭabhāṣye dvitīyakaṃḍikāḥ ayogavāhasyādeśaṃ vaktum ārabhate || anusvārasya m̐ ity ādeśaḥ śaṣaharepheṣu athoṣmādeśopadeśāṃtaraṃ anusvārasya m̐ kāraādeśe syād rephoṣmasu pareṣu iti neti sūtrāt m̐ ity upadeśaḥ sanimittamātram ādeśaṃ vibhajate | tatra traividhyam ākhyātaṃ hrasvadīrghabhedair dīrghāt paro hrasvo hrasvāt paro dīrgho gurau pade guruḥ | tasya m̐ kārasya hrasvadīrghagurubhedais tryaṃ triprakāratvam ākhyātam uktaṃ | hrasvādīnāṃ lakṣaṇāny uktāni ekamātro hrasva ity ādinā vastutastu gurudīrghayor bhedo nāsti tathāpi upādhibhedād bhedo maṃtavyaḥ | asti cātropādhiḥ saṃdhārarāyepi prātiśākhye upanibaddhā iti || || (fol. 12r5–v1)

Sub-colophon

iti pratijñāsūtrabhṣāye tṛtīyakaṇḍikā | śubham astu || || (fol. 12v1)

Colophon

Microfilm Details

Reel No.:A 552/14

Date of Filming 25-04-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-07-2009

Bibliography