A 555-10 Prakriyākaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 555/10
Title: Prakriyākaumudī
Dimensions: 32 x 10.1 cm x 30 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/312
Remarks:


Reel No. A 555-10

Inventory No.: 54223

Reel No.: A 0555/10

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 38, no. 312 (1/312)

Manuscript Details

Script Maithili

Materialpaper

State incomplete

Size 32.0 x 10.1 cm

Folios 31

Lines per Folio 7–10

Foliation figures in the middle of the right-hand margin on the verso

King

Place of Deposit NAK

Accession No. 1/313

Manuscript Features

The MS contains the text from the beginning to the halantanapuṃsakaliṅga chapter.

Folios are misplaced.

There are two exposures of fols. 17v–18r and 27v–28r.

Excerpts

Beginning

❖ oṃ namo mahāgaṇeśāya ||

śrīmadviṭhṭhlam ānamya pāṇinyādimunīn gurūn |

prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || ||

aiuṇ ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal || ||

iti pratyāhārasūtrāṇi ||

hakārādiṣv akāra uccāraṇārthaḥ ||

hakāro dvir upāttoyam aṭi śaly api vāñchatā |

arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–4)

End

idamo maḥ || idamo masya maḥ syāt sau || tyadādyatvāpavādaḥ || idamo ʼyaṃ puṃsi || idama idaḥ sthāne ʼy syāt sau puṃsi || sor lopaḥ ayaṃ tyadādyatve kṛte || ato guṇe || apadāntād akarād guṇe parataḥ pararūpam ekādeśaḥ syāt || daś ca || idamo dasya ma syād vibhaktau || imau ime || tyadādeḥ sambodhanabhāvaḥ | imaṃ imau imān || anāpyakaḥ || āb iti ṭā ityāra[[bhya]] supaḥ pakāreṇa pratyāhā (fol. 31r7–9, exp. 36)

Colophon

Microfilm Details

Reel No.:A 0555/10

Date of Filming 08-05-1973

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 05-01-2010

Bibliography