A 555-1 Prakriyākaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 555/1
Title: Prakriyākaumudī
Dimensions: 26.5 x 8.2 cm x 141 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/309
Remarks:


Reel No. A 555-1

Inventory No.: 54221

Reel No.: A 0555/01

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 37, no. 120 (3/309)

Manuscript Details

Script Maithili

Materialpaper

State incomplete

Size 26.5 x 8.2 cm

Folios 141

Lines per Folio 6

Foliation figures on the middle of the left-hand margins on the verso

śrī is written before the folio number

Date of Copying NS 792

King

Place of Deposit NAK

Accession No. 1/309

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

śrīmadviṭhṭhalam ānamya pāṇinyādimunīn gurūn |

prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ ||

aiuṇ ṛḷk eoṅ aiauc hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭathacaṭatav kapay śaṣasar hal || iti pratyāhārasūtrāṇi |

hakārādiṣv akāra uccāraṇārthaḥ ||

hakāro dvirūpāttoyam aṭi śaly api vāñchatā |

arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–3)

End

karmmavyatihāre sarvvanāmno dve staḥ | samāsavac ca bahulaṃ yadā samāsavat tadā prathamaikavacanaṃ pūrvvapadasya dvitīyādyekavacanāṃtatvaṃ parapadasya | anyonyaṃ viprā ramanti | anyonyonyena kṛtaṃ | anyonyasmai | anyonyasmāt | anyo anyasya | anyonyasmin | sādhavaḥ | evaṃ parasparaṃ || atra visarjjanīyasya saḥ | kaskāditvena jñeyaḥ | bahulokter etayor nnityam asamāsavat | itaraśabdasya nityasamāsavad iti jñeyaṃ || itaretaraṃ || strīnapuṃsakayor uttarapadasya vācyam | bhāvo vācyaḥ | anyonyāṃ parasparāṃ itaretarāṃ vā imāḥ striyo bhojayaṃti | kulāni vā pakṣye anyonyam ityādiṣu puṃvat || ❖ || iti dviruktaprakṛiyā samāptā || ❖ || (fols. 141r3–141v2)

Colophon

iti śrīrāmacandrācāryyaviracitāyāṃ prakṛyākaumudyāṃ subantaṃ samāptaṃ || ❖ || ❖ || oṃ || oṃ || oṃ || 792 || pauṣe māsi śukle pakṣe navamyāṃ tithau kāṣṭhamaṇḍapanagareyo .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..|| aiṃ || śubham astu śrīr astu || ❖ || yādṛśī pustakīṃ(!) dṛṣṭā tādṛśī likhitā mayā || yadi śuddham aśuddho vā mama [do]ṣo na dīyate || || śrīrāmacandrāya namaḥ || śrīrāmacandrācāryyāya namaḥ || .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .... .. .. .. .. .. .. .. .. .. .. .. .. .. .. nyāyavedādhyayanapaṭutaraiḥ paṇḍitair mmanya .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. (fol. 141v2–7)

Microfilm Details

Reel No.:A 0555/01

Date of Filming 08-05-1973

Exposures 146

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 15-12-2009

Bibliography