A 555-5 Prakriyākaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 555/5
Title: Prakriyākaumudī
Dimensions: 30 x 11 cm x 107 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 7/25
Remarks:


Reel No. A 555-5

Inventory No.: 54208

Reel No.: A 0555/05

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Materialpaper

State incomplete, damaged

Size 30.0 x 11.0 cm

Folios 109

Lines per Folio 9–11

Foliation figures in the middle of the left-hand and right-hand margins under the words oṃ śrī

King

Place of Deposit NAK

Accession No. 1/1697 25/1 (7/25)

Manuscript Features

Some folios are damaged on the right-hand side with considerable loss of the text.

The MS contains the text from the beginning to the divādi chapter.

Two exposures of fols 49v–50r, 59v–60r, 20v–21r, 27v–28r

Folio number restarts counting with 1 (but 101 and 102 are missing) after the end of 100.

Available folios are 1–35, 49–53, 59–100 and 3–29.

Excerpts

Beginning

oṃ namo gaṇeśāya ||

śrīmadviṭṭhalam ānamya pāṇinyādimunīn gurūn ||

prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || 1 ||

aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||

iti pratyāhārasūtrāṇi || hakārādiṣv akāra uccāraṇārthaḥ || laṇmadhye tuv itsaṃjñakaḥ ||

hakāro dvirūpāttoyam aṭi śaly api vāṃchatā ||

arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || 1 || (fol. 1v1–4)

End

śamām aṣṭānāṃ dīrghaḥ śyani

śamudamutamubhramuśramukṣamumada eṣāṃ dīrghaḥ syāt syani | praṇiśāmyati bhauvādikasya tu śamati || klamvan nānye || klāmyati | klāmati bhauvādikasya tu klamati nekatra vagrandraḥ iti sthita iti śeṣaḥ tur vviśeṣe bhauvādikasya korthaḥ śavvikavalamya klameḥ | klamann ati iti sthite klāmatīti bhavatītyarthaḥ | klāmati bhauvādikasya tu klamati || asu kṣepaṇe || asyati asyati vajī taṅ | asyates thuk | asyate caṅi pare thugāgamaḥ syāt | (fol. 129v6–10)

Colophon

Microfilm Details

Reel No.:A 0555/05

Date of Filming 08-05-1973

Exposures 118

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-12-2009

Bibliography