A 563-3 Laghuśabdenduśekhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 563/3
Title: Laghuśabdenduśekhara
Dimensions: 24.5 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1853
Remarks:
Reel No. A 563-3 Inventory No. 25337
Title Laghuśabdenduśekhara
Author Nāgojibhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete and undamaged.
Size 24 .5 x 10.5 cm
Folios 21
Lines per Folio 9-10
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-1853
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
maṃgalādīni maṃgalamadhyāni maṃgalāṃtāni ca [[śā]]strāṇi prathaṃta iti bhāṣyokter vighnavighā[[tā]]rthaṃ graṃthamadhye kṛtaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnāti śrautrārhaṃtīti śrautraṃ śrotriyatvaṃ vedādhyayanakartṛtvaṃ ārhaṃtī yogyatā tadvihitakarmānuṣṭhātṛtvaṃ
tābhyāṃ vittaiḥ prasiddhair ity arthaḥ guṇyaiḥ praśastaguṇavadbhiḥ
ahardivaṃ ahny ahani vijayatetarām iti , vīti bhinnaṃ padaṃ tiṅaś ceti tarapy ām
tiṅaṃtottarapadas tu samāsaś chaṃdasyeva ,
upasargāṇāṃ dyotakatayā vītyetatsāpekṣatvenāsāmarthyāt kathaṃ tarab iti na śaṃkyaṃ , pūrvārdhenāsya saṃgatim āha | pūrvārdhe iti kathitā(!) prādhānyenetyarthaḥ
tṛtīyādhyāyeti , uṇādīnām apy uṇādayo bahulam iti sūtrabodhitatvāt tatvaṃ, paṃcama iti laṭliḍ ityādyuktakramāpekṣayedaṃ, chaṇdomātreti,
tena tattadrūpāṇām ihāpradarśanān nyūnateti parāstaṃ
(fol.1v1-7 )
End
tatra hi ādeśapratyayayor iti na saṃbadhyate ata eva dviṣāhasram ityādau chaṃdasi tena ṣatvasiddhir iti vṛttau spaṣṭaṃ pūrvapadād iti sūtre ca chaṃdasīti saṃbadhyato(!) yadyapi chaṃdasi ⟨dasi⟩ daṣṭānuvidhis<ref name="ftn1">Read: dṛṣṭānuvidhis</ref>tathāpi chāṃdasānyaniṣedhavad idam apīti bodhyaṃ
grathi kauṭlye kauṭilyaṃ śāṭhyaṃ vakratā vā ślāghāyām iti avidyamānaguṇaṃ(!)saṃbaṃdhajñāpanaṃ ślāghā |
athāṣṭātriṃśad iti aṣṭatriṃśad iti pāṭhe bhinne pade
īṭa īṭi saṃyogāntasyetyato lopa iti rāsyetyataḥ<ref name="ftn2">Read: rātsasyetyataḥ
</ref> sasyeti cānuvarttate
vadavrata(!)<ref name="ftn3">Read: vadavraja</ref> halaṃtatvād eva siddhe [a]tohalāder ityasya bādhanārtham anayor grahaṇaṃ tadaṃtavi/// (fol.21v4-9 )
Microfilm Details
Reel No. A563/3
Date of Filming 16-5-1973
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-03-2004
Bibliography
<references/>